Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 340
________________ गाथानुक्कमणिका अच्चङ्कुसोव नागोव - १९६ अट्ठदोणं चक्खुमतो सरीरं-१२६ अस्थायं इतरा पजा-१६० अथद्दसं भिक्खवो दिठ्ठपुब्बे - २०० अथागु नागसा नागा - १९० अथागुं सहभू देवा - १९१ अथागु हरयो देवा-१९१ अनिच्चा वत सङ्खारा-११७, १४७ अनूपवादो अनूपघातो-३८ अन्नेन पानेन उपट्ठहिम्हा-२०० अपरियोसितसङ्कप्पो-२१२ अपारुता तेसं अमतस्स द्वारा-३१ अप्पको वत मे सन्तो- १९६ अप्पमत्ता सतीमन्तो-९२ अभयं तदा नागराजानमासि-१९० अमनुस्सो कथंवण्णो-१७८ असल्लीनेन चित्तेन-११८ इच्चेते सोळससहस्सा - १८८ इच्छा विविच्छा परहेठना च- १७८ इति तत्थ महासेनो-१९३ इति बुद्धो अभिज्ञाय- ९४ इतो सत्त ततो सत्त-१५२ इत्थी हुत्वा स्वज्ज पुमोम्हि देवो-२०१ इदं दिस्वान नन्दन्ति-१५३, १५६, १६३, १६७ इद्धिमन्तो जुतिमन्तो-१९०, १९१, १९२ इधेव चित्तानि विराजयित्वा-२०१ इधेव तिट्ठमानस्स-२११ इमेहि ते हीनकायूपपन्ना- २०२ उत्तरञ्च दिसं राजा-१८९ उपवुत्थस्स मे पुब्बे-१७९ उपासिका चक्खुमतो अहोसिं--२०० आ आतुरस्सेव भेसज्जं-१९५ आपो च देवा पथवी-१९० आमन्तयामि राजानं -१७८ आसनं उदकं पज्जं-१७६ एकस्मिं भासमानस्मिं-१५६ एका हि दाठा तिदिवेहि पूजिता-१२६ एकूनतिंसो वयसा सुभद्द-११४ एतादिसी धम्मप्पकासनेत्थ-२०२ एते चने च राजानो-१८९ 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358