Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 353
________________ [४२] दीघनिकायो-२ २३४ २३५ ३१३ ३१४ ३१५ ३१६ ३१७ २३६ २३७ २३७ २३८ ३१८ २३८ ३१९ ३२० ३२१ ३२२ ३२३ २३९ २४० २४० ३२४ ३२५ ३२६ २४२ २४२ २४३ २४४ २४४ २४५ ३२७ ३२८ ३२९ ३३० ३३१ २४५ भिय्योभावाय बहिद्धा वा धम्मेसु ...एकं मासं... एवं मे सुतं सुकटदुक्कटानं कम्मानं अस्थि खो भो सम्मोदनीयं कथं नस्थि सुकटदुक्कटानं पटिस्सुत्वा नेव आगच्छामीति मिच्छाचारा पटिविरता इति पि नत्थि विलेपनं महग्यानि सुकटदुक्कटानं सामं दिट्ठ भोतो कस्सपस्स दस्सावी अस्थि एव मे एत्थ होति महं नत्थि गवेसेन्तो सेय्यथापि करित्वा उद्धनं नो हिदं भो कस्सप पि इधेकचे इच्छसि तं दण्डं नप्पटिसंवेदेति सा येव ... पाणिना आकोटेसुं .. एवं मे एत्थ एतदहोसि यन्नूनाहं अथ खो सो अग्गि निब्बत्तेतब्बो पञ्चन्नं सकटसतानं कट्ठञ्च उदकञ्च अपनद्धकलापं कुमुदमालिं कटुं वा उदकं वा पि नत्थि परलोको तथा हि पन मे ३३२ ३३३ ३३४ ३३५ २४६ २४७ २४७ २४८ २४९ २४९ २५० ३३७ ३३८ ३३९ २५० २५१ २५२ ३४० ३४१ ३४२ ३४३ ३४४ २५२ २५३ २५३ २५४ २५४ २५५ २५६ २५६ ३४५ ३४६ ३४७ ३४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358