Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(२.१०.४३४-४३५)
१०. पायासिसुत्तं
२५७
अक्खधुत्तकउपमा
४३४. “तेन हि, राजञ, उपमं ते करिस्सामि, उपमाय मिधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । 'भूतपुब्बं, राजञ, द्वे अक्खधुत्ता अक्खेहि दिब्बिंसु । एको अक्खधुत्तो आगतागतं कलिं गिलति । अहसा खो दुतियो अक्खधुत्तो तं अक्खधुत्तं आगतागतं कलिं गिलन्तं, दिस्वा तं अक्खधुत्तं एतदवोच – 'त्वं खो, सम्म, एकन्तिकेन जिनासि. देहि मे. सम्म. अक्खे पजोहिस्सामी'ति । ‘एवं सम्मा'ति खो सो अक्खधुत्तो तस्स अक्खधुत्तस्स अक्खे पादासि । अथ खो सो अक्खधुत्तो अक्खे विसेन परिभावत्वा तं अक्खधुत्तं एतदवोच - ‘एहि खो, सम्म, अक्खेहि दिब्बिस्सामा'ति । ‘एवं सम्मा'ति खो सो अक्खधुत्तो तस्स अक्खधुत्तस्स पच्चस्सोसि । दुतियम्पि खो ते अक्खधुत्ता अक्खेहि दिबिंसु । दुतियम्पि खो सो अक्खधुत्तो आगतागतं कलिं गिलति । अद्दसा खो दुतियो अक्खधुत्तो तं अक्खधुत्तं दुतियम्पि आगतागतं कलिं गिलन्तं, दिस्वा तं अक्खधुत्तं एतदवोच
“लित्तं परमेन तेजसा, गिलमक्खं पुरिसो न बुज्झति । गिल रे गिल पापधुत्तक, पच्छा ते कटुकं भविस्सतीति ।।
"एवमेव खो त्वं, राजञ, अक्खधुत्तकूपमो मझे पटिभासि | पटिनिस्सज्जेतं, राजञ, पापकं दिट्ठिगतं; पटिनिस्सज्जेतं, राजञ, पापकं दिट्ठिगतं । मा ते अहोसि दीघरत्तं अहिताय दुक्खाया'ति ।
४३५. “किञ्चापि भवं कस्सपो एवमाह, अथ खो नेवाहं सक्कोमि इदं पापकं दिट्ठिगतं पटिनिस्सज्जितुं । राजापि मं पसेनदि कोसलो जानाति तिरोराजानोपि - ‘पायासि राजञो एवंवादी एवंदिट्ठी - इतिपि नत्थि परो लोको...पे०... विपाको'ति । सचाहं, भो कस्सप, इदं पापकं दिविगतं पटिनिस्सज्जिस्सामि, भविस्सन्ति मे वत्तारो- ‘याव बालो पायासि राजो अब्यत्तो दुग्गहितगाही'ति । कोपेनपि नं हरिस्सामि, मक्खेनपि नं हरिस्सामि, पलासेनपि नं हरिस्सामी'ति ।
257
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358