Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 303
________________ २५६ दीघनिकायो-२ (२.१०.४३२-४३३) राजो एवंवादी एवंदिट्ठी - इतिपि नत्थि परो लोको...पे०... विपाको'ति । सचाहं, भो कस्सप, इदं पापकं दिट्ठिगतं पटिनिस्सज्जिस्सामि, भविस्सन्ति मे वत्तारो- 'याव बालो पायासि राजञो, अब्यत्तो दुग्गहितगाही'ति । कोपेनपि नं हरिस्सामि, मक्खेनपि नं हरिस्सामि, पलासेनपि नं हरिस्सामी'ति । गूथभारिकउपमा ___ ४३२. "तेन हि, राजञ, उपमं ते करिस्सामि, उपमाय मिधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । 'भूतपुब्बं, राजञ, अञ्जतरो सूकरपोसको पुरिसो सकम्हा गामा अचं गामं अगमासि । तत्थ अद्दस पहूतं सुक्खगूथं छड्डितं । दिस्वानस्स एतदहोसि - अयं खो पहुतो सुक्खगूथो छड्डितो, मम च सूकरभत्तं; यंनूनाहं इतो सुक्खगूथं हरेय्यन्ति । सो उत्तरासङ्गं पत्थरित्वा पहूतं सुक्खगूथं आकिरित्वा भण्डिकं बन्धित्वा सीसे उब्बाहेत्वा अगमासि । तस्स अन्तरामग्गे महाअकालमेघो पावस्सि । सो उग्घरन्तं पग्घरन्तं याव अग्गनखा गूथेन मक्खितो गूथभार आदाय अगमासि । तमेनं मनुस्सा दिस्वा एवमाहंसु - कच्चि नो त्वं, भणे, उम्मत्तो, कच्चि विचेतो, कथहि नाम उग्घरन्तं पग्घरन्तं याव अग्गनखा गूथेन मक्खितो गूथभारं हरिस्ससीति । तुम्हे ख्वेत्थ, भणे, उम्मत्ता, तुम्हे विचेता, तथा हि पन मे सूकरभत्त'न्ति । एवमेव खो त्वं, राजन, गूथभारिकूपमो मछे पटिभासि । पटिनिस्सज्जेतं, राजञ, पापकं दिद्विगतं । पटिनिस्सज्जेतं, राजञ, पापकं दिट्टिगतं । मा ते अहोसि दीघरत्तं अहिताय दुक्खाया''ति । ४३३. “किञ्चापि भवं कस्सपो एवमाह, अथ खो नेवाहं सक्कोमि इदं पापकं दिट्ठिगतं पटिनिस्सज्जितुं । राजापि मं पसेनदि कोसलो जानाति तिरोराजानोपि- 'पायासि राजञो एवंवादी एवंदिट्ठी- इतिपि नत्थि परो लोको...पे०... विपाको'ति । सचाहं, भो कस्सप, इदं पापकं दिट्ठिगतं पटिनिस्सज्जिस्सामि, भविस्सन्ति मे वत्तारो- 'याव बालो पायासि राजो अब्यत्तो दुग्गहितगाही'ति । कोपेनपि नं हरिस्सामि, मखेनपि नं हरिस्सामि, पलासेनपि नं हरिस्सामी"ति । 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358