Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 301
________________ २५४ दीघनिकायो-२ (२.१०.४३०-४३०) तिणकट्ठोदकं हरितकपण्णं । यंनून मयं इमं सत्थं द्विधा विभजेय्याम - एकतो पञ्च सकटसतानि एकतो पञ्च सकटसतानी'ति । 'ते तं सत्थं द्विधा विभजिंसु एकतो पञ्च सकटसतानि एकतो पञ्च सकटसतानि । एको सत्थवाहो बहुं तिणञ्च कठ्ठञ्च उदकञ्च आरोपेत्वा सत्थं पयापेसि । द्वीहतीहपयातो खो पन सो सत्थो अद्दस पुरिसं काळं लोहितक्खं सन्नद्धकलापं कुमुदमालिं अल्लवत्थं अल्लकेसं कद्दममक्खितेहि चक्केहि भद्रेन रथेन पटिपथं आगच्छन्तं', दिस्वा एतदवोच- 'कुतो, भो, आगच्छसी'ति ? 'अमुकम्हा जनपदा'ति । 'कुहिं गमिस्ससी'ति ? 'अमुकं नाम जनपदन्ति । 'कच्चि, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्टो ति ? ‘एवं, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो, आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च । छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ, मा योग्गानि किलमित्था'ति । “अथ खो सो सत्थवाहो सत्थिके आमन्तेसि - ‘अयं, भो, पुरिसो एवमाह - पुरतो कन्तारे महामेघो अभिप्पवुट्ठो, आसित्तोदकानि वटुमानि, बहु तिणञ्च कटुञ्च उदकञ्च । छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ, मा योग्गानि किलमित्थाति । छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सत्थं पयापेथा'ति । ‘एवं, भो'ति खो ते सत्थिका तस्स सत्थवाहस्स पटिस्सुत्वा छड्डत्वा पुराणानि तिणानि कट्ठानि उदकानि लहुभारेहि सकटेहि सत्थं पयापेसुं। ते पठमेपि सत्थवासे न अद्दसंसु तिणं वा कटुं वा उदकं वा। दुतियेपि सत्थवासे... ततियेपि सत्थवासे... चतुत्थेपि सत्थवासे... पञ्चमेपि सत्थवासे... छठेपि सत्थवासे... सत्तमेपि सत्थवासे न अद्दसंसु तिणं वा कटुं वा उदकं वा। सब्बेव अनयब्यसनं आपज्जिंसु । ये च तस्मिं सत्थे अहेसुं मनुस्सा वा पसू वा, सब्बे सो यक्खो अमनुस्सो भक्खेसि । अट्टिकानेव सेसानि ।। “यदा अञ्जासि दुतियो सत्थवाहो- 'बहुनिक्खन्तो खो, भो, दानि सो सत्थो'ति । बहुं तिणञ्च कट्ठञ्च उदकञ्च आरोपेत्वा सत्थं पयापेसि । द्वीहतीहपयातो खो पन सो सत्थो अद्दस पुरिसं काळं लोहितक्खं सन्नद्धकलापं कुमुदमालिं अल्लवत्थं अल्लकेसं कद्दममक्खितेहि चक्केहि भद्रेन रथेन पटिपथं आगच्छन्तं, दिस्वा एतदवोच- 'कुतो, भो, आगच्छसी'ति ? 'अमुकम्हा जनपदा'ति । 'कुहिं गमिस्ससी'ति ? 'अमुकं नाम जनपदन्ति । 'कच्चि, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो'ति ? ‘एवं, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो। आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च । 254 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358