Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 299
________________ २५२ दीघनिकायो-२ (२.१०.४२८-४२८) अरञायतने पण्णकुटिया सम्मति । अथ खो, राजञ, अञतरो जनपदे सत्थो वुट्ठासि । अथ खो सो सत्थो तस्स अग्गिकस्स जटिलस्स अस्समस्स सामन्ता एकरत्तिं वसित्वा पक्कामि | अथ खो, राजञ, तस्स अग्गिकस्स जटिलस्स एतदहोसि - यंनूनाहं येन सो सत्थवासो तेनुपसङ्कमेय्यं, अप्पेव नामेत्थ किञ्चि उपकरणं अधिगच्छेय्यन्ति । अथ खो सो अग्गिको जटिलो कालस्सेव वुट्ठाय येन सो सत्थवासो तेनुपसङ्कमि; उपसङ्कमित्वा अद्दस तस्मिं सत्थवासे दहरं कुमारं मन्दं उत्तानसेय्यकं छड्डितं । दिस्वानस्स एतदहोसि - न खो मे तं पतिरूपं यं मे पेक्खमानस्स मनुस्सभूतो कालङ्करेय्य; यंनूनाहं इमं दारकं अस्समं नेत्वा आपादेय्यं पोसेय्यं वड्ढय्यन्ति । अथ खो सो अग्गिको जटिलो तं दारकं अस्सम नेत्वा आपादेसि पोसेसि वड्डेसि । यदा सो दारको दसवस्सद्देसिको वा होति द्वादसवस्सुद्देसिको वा, अथ खो तस्स अग्गिकस्स जटिलस्स जनपदे कञ्चिदेव करणीयं उप्पज्जि । अथ खो सो अग्गिको जटिलो तं दारकं एतदवोच - ‘इच्छामहं, तात, जनपदं गन्तुं; अग्गिं, तात, परिचरेय्यासि | मा च ते अग्गि निब्बायि । सचे च ते अग्गि निब्बायेय्य, अयं वासी इमानि कट्ठानि इदं अरणिसहितं, अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यासी'ति । अथ खो सो अग्गिको जटिलो तं दारकं एवं अनुसासित्वा जनपदं अगमासि । तस्स खिड्डापसुतस्स अग्गि निब्बायि । “अथ खो तस्स दारकस्स एतदहोसि - ‘पिता खो मं एवं अवच- 'अग्गिं, तात, परिचरेय्यासि । मा च ते अग्गि निब्बायि । सचे च ते अग्गि निब्बायेय्य, अयं वासी इमानि कट्ठानि इदं अरणिसहितं, अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यासीति । यंनूनाहं अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्य'न्ति । अथ खो सो दारको अरणिसहितं वासिया तच्छि - 'अप्पेव नाम अग्गिं अधिगच्छेय्य'न्ति । नेव सो अग्गिं अधिगच्छि । अरणिसहितं द्विधा फालेसि, तिधा फालेसि, चतुधा फालेसि, पञ्चधा फालेसि, दसधा फालेसि, सतधा फालेसि, सकलिकं सकलिकं अकासि, सकलिकं सकलिकं करित्वा उदुक्खले कोट्टेसि, उदुक्खले कोठूत्वा महावाते ओपुनि - 'अप्पेव नाम अग्गिं अधिगच्छेय्य'न्ति । नेव सो अग्गिं अधिगच्छि । अथ खो सो अग्गिको जटिलो जनपदे तं करणीयं तीरेत्वा येन सको अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा तं दारकं एतदवोच - 'कच्चि ते, तात, अग्गि न निब्बुतो'ति ? इध मे, तात, खिड्डापसुतस्स अग्गि निब्बायि । तस्स मे एतदहोसि - ‘पिता खो मं एवं अवच अग्गिं, तात, परिचरेय्यासि । मा च ते, तात, अग्गि निब्बायि । 252 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358