Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 309
________________ २६२ दीघनिकायो-२ (२.१०.४४१-४४१) पायासिदेवपुत्तो ४४१. तेन खो पन समयेन आयस्मा गवम्पति अभिक्खणं सुखं सेरीसकं विमानं दिवाविहारं गच्छति । अथ खो पायासि देवपुत्तो येनायस्मा गवम्पति तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं गवम्पतिं अभिवादेत्वा एकमन्तं अट्टासि । एकमन्तं ठितं खो पायासिं देवपुत्तं आयस्मा गवम्पति एतदवोच- "कोसि त्वं, आवुसो''ति ? “अहं, भन्ते, पायासि राजञो''ति । “ननु त्वं, आवुसो, एवंदिट्ठिको अहोसि - 'इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको'"ति ? "सच्चाहं, भन्ते, एवंदिट्ठिको अहोसिं - 'इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको'ति । अपि चाहं अय्येन कुमारकस्सपेन एतस्मा पापका दिट्ठिगता विवेचितो''ति । “यो पन ते, आवुसो, दाने वावटो अहोसि उत्तरो नाम माणवो, सो कुहिं उपपन्नोति ? “यो मे, भन्ते, दाने वावटो अहोसि उत्तरो नाम माणवो, सो सक्कच्चं दानं दत्वा सहत्था दानं दत्वा चित्तीकतं दानं दत्वा अनपविद्धं दानं दत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नो देवानं तावतिसानं सहब्यतं । अहं पन, भन्ते, असक्कच्चं दानं दत्वा असहत्था दानं दत्वा अचित्तीकतं दानं दत्वा अपविद्धं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपन्नो सुझं सेरीसकं विमानं । तेन हि, भन्ते गवम्पति. मनस्सलोकं गन्त्वा एवमारोचेहि - 'सक्कच्चं दानं देथ, सहत्था दानं देथ, चित्तीकतं दानं देथ, अनपविद्धं दानं देथ । पायासि राजञो असक्कच्चं दानं दत्वा असहत्था दानं दत्वा अचित्तीकतं दानं दत्वा अपविद्धं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपन्नो सुखं सेरीसकं विमानं । यो पन तस्स दाने वावटो अहोसि उत्तरो नाम माणवो, सो सक्कच्चं दानं दत्वा सहत्था दानं दत्वा चित्तीकतं दानं दत्वा अनपविद्धं दानं दत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नो देवानं तावतिंसानं सहब्यत' "न्ति । अथ खो आयस्मा गवम्पति मनुस्सलोकं आगन्त्वा एवमारोचेसि- “सक्कच्चं दानं देथ, सहत्था दानं देथ, चित्तीकतं दानं देथ, अनपविद्धं दानं देथ । पायासि राजो असक्कच्चं दानं दत्वा असहत्था दानं दत्वा अचित्तीकतं दानं दत्वा अपविद्धं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपन्नो सुझं सेरीसकं विमानं । यो पन तस्स दाने वावटो अहोसि उत्तरो नाम माणवो, सो सक्कच्चं दानं 262 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358