Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
२४२
दीघनिकायो-२
भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याथ, येन मे आगन्त्वा आरोचेय्याथइतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोति । भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिट्ठ, यथा सामं दिट्ठ एवमेतं भविस्सती 'ति । ते मे 'साधू'ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति । अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति - इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति ।
गूथकूपपुरिसउपमा
४१५. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि । उपमाय मिधेकच्चे विनू पुरिसा भासितस्स अत्थं आजानन्ति । सेय्यथापि, राजञ्ञ, पुरिसो गूथकूपे ससीसकं निमुग्गो अस्स । अथ त्वं पुरिसे आणापेय्यासि - 'तेन हि भो, तं पुरिसं तम्हा गूथकूपा उद्धरथा'ति । ते 'साधू' ति पटिस्सुत्वा तं पुरिसं तम्हा गूथकूपा उद्धरेय्युं । ते त्वं एवं वदेय्यासि – ‘तेन हि, भो, तस्स पुरिसस्स काया वेळुपेसिकाहि गूथं सुनिम्मज्जितं निम्मज्जथा’ति। ते ‘साधू'ति पटिस्सुत्वा तस्स पुरिसस्स काया वेळुपेसिकाहि गूथं सुनिमज्जितं निम्मज्जेय्युं । ते त्वं एवं वदेय्यासि - 'तेन हि भो, तस्स पुरिसस्स कार्य पण्डुमत्तिकाय तिक्खत्तुं सुब्बट्टितं उब्बट्टेथा'ति । ते तस्स पुरिसस्स काय पण्डुमत्तिकाय तिक्खत्तुं सुब्बट्टितं उब्बट्टेय्युं । ते त्वं एवं वदेय्यासि - 'तेन हि भो, तं पुरिसं तेलेन अब्भञ्जित्वा सुखुमेन चुण्णेन तिक्खत्तुं सुप्पधोतं करोथा'ति । ते तं पुरिसं तेलेन अब्भञ्जित्वा सुखमेन चुण्णेन तिक्खत्तुं सुप्पधोतं करेय्युं । ते त्वं एवं वदेय्यासि - 'तेन हि, भो, तस्स पुरिसस्स केसमस्सुं कप्पेथा 'ति । ते तस्स पुरिसस्स केसमस्सुं कप्पेयुं । ते त्वं एवं वदेय्यासि – ‘तेन हि भो, तस्स पुरिसस्स महग्घञ्च मालं महग्घञ्च विलेपनं महग्घानि च वत्थानि उपहरथा'ति । ते तस्स पुरिसस्स महग्घञ्च मालं महग्घञ्च विलेपनं महग्घानि च वत्थानि उपहरेय्युं । ते त्वं एवं वदेय्यासि - 'तेन हि भो, तं पुरिसं पासादं आरोपेत्वा पञ्चकामगुणानि उपट्ठापेथा 'ति । ते तं पुरिसं पासादं आरोपेत्वा पञ्चकामगुणानि उपट्ठापेय्युं ।
Jain Education International
(२.१०.४१५-४१५)
“तं किं मञ्ञसि, राजञ्ञ, अपि नु तस्स पुरिसस्स सुन्हातस्स सुविलित्तस्स सुकप्पितके समस्सुस्स आमुक्कमालाभरणस्स ओदातवत्थवसनस्स उपरिपासादवरगतस्स
242
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358