Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(२.१०.४२१-४२१)
१०. पायासिसुत्तं
२४७
जातरूपं वा, सब्बं तं मय्हं; नत्थि तुम्हेत्थ किञ्चि । पितु मे, भोति, दायज्जं निय्यादेही ति।
“अथ खो सा ब्राह्मणी सत्थं गहेत्वा ओवरकं पविसित्वा उदरं ओपादेसि - याव विजायामि यदि वा कुमारको यदि वा कुमारिकाति । सा अत्तानं चेव जीवितञ्च गब्भञ्च सापतेय्यञ्च विनासेसि । यथा तं बाला अब्यत्ता अनयब्यसनं आपन्ना अयोनिसो दायज्जं गवेसन्ती, एवमेव खो त्वं, राजञ, बालो अब्यत्तो अनयब्यसनं आपज्जिस्ससि अयोनिसो परलोकं गवेसन्तो; सेय्यथापि सा ब्राह्मणी बाला अब्यत्ता अनयब्यसनं आपन्ना अयोनिसो दायज्जं गवेसन्ती। न खो, राजञ, समणब्राह्मणा सीलवन्तो कल्याणधम्मा अपक्कं परिपाचेन्ति; अपि च परिपाकं आगमेन्ति । पण्डितानं अत्थो हि, राजञ, समणब्राह्मणानं सीलवन्तानं कल्याणधम्मानं जीवितेन । यथा यथा खो, राजञ, समणब्राह्मणा सीलवन्तो कल्याणधम्मा चिरं दीघमद्धानं तिठ्ठन्ति, तथा तथा बहुं पुञ्ज पसवन्ति, बहुजनहिताय च पटिपज्जन्ति बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । इमिनापि खो ते, राजञ, परियायेन एवं होतु - इतिपि अस्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको"ति |
४२१. “किञ्चापि भवं कस्सपो एवमाह । अथ खो एवं मे एत्थ होति - ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नस्थि सुकतदुक्कटानं कम्मानं फलं विपाको' ''ति । अस्थि पन, राजञ, परियायो...पे०... अस्थि, भो कस्सप, परियायो...पे०... यथा कथं विय, राजञाति ? “इध मे, भो कस्सप, पुरिसा चोरं आगुचारिं गहेत्वा दस्सेन्ति - 'अयं ते, भन्ते, चोरो आगुचारी; इमस्स यं इच्छसि, तं दण्डं पणेही ति । त्याहं एवं वदामि - तेन हि, भो, इमं पुरिसं जीवन्तंयेव कुम्भिया पक्खिपित्वा मुखं पिदहित्वा अल्लेन चम्मेन ओनन्धित्वा अल्लाय मत्तिकाय बहलावलेपनं करित्वा उद्धनं आरोपेत्वा अग्गिं देथा'ति । ते मे ‘साधू'ति पटिस्सुत्वा तं पुरिसं जीवन्तंयेव कुम्भिया पक्खिपित्वा मुखं पिदहित्वा अल्लेन चम्मेन ओनन्धित्वा अल्लाय मत्तिकाय बहलावलेपनं करित्वा उद्धनं आरोपेत्वा अग्गिं देन्ति । यदा मयं जानाम 'कालङ्कतो सो पुरिसो'ति, अथ नं कम्भिं ओरोपेत्वा उब्भिन्दित्वा मखं विवरित्वा सणिकं निल्लोकेम - 'अप्पेव नामस्स जीवं निक्खमन्तं पस्सेय्यामा ति । नेवस्स मयं जीवं निक्खमन्तं पस्साम । अयम्पि खो कस्सप, परियायो, येन मे परियायेन एवं होति - ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको' ''ति ।
।
भो
247
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358