Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ धर्मबिन्दु IRII मकरणम् वितथवचनमवृत्तेः. न चैषा अशुद्धिजिने भगवति, जिनत्वविरोधात् , जयति रागद्वेषमोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमो, निमित्तशुद्धयभावानाजिनप्रणीतमविरुद्धं वचनं, यतः कारणस्वरूपानुविधायि कार्य, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमईति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यववस्थोपरमपसङ्गात् , यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण कचित्किञ्चिदविरु मपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि कचित् तत् तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्य, न च वक्तव्यं तर्हि अपारुषेयं वचनमविरुद्धं भविष्यति, कुतो ?, यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि-उक्तिर्वचनं, पुरुषव्यापारानुगत रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति ?, किंच एतदपौरुषेयं न क्वचित ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेववतुराशङ्काऽनिवृत्तेः, माऽनेन तद् भाषितं स्यात् , ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्तिः प्रसूयत इति । कीदृशमनुष्ठानं धर्म इत्याह-'यथोदितं' यथा-येन प्रकारेण कालाधाराधनानुसाररूपेणोदित-प्रतिपादितं, तत्रैवाविरुद्ध वचने, अन्यथा प्रवृत्तौ तु तद्वेषित्वमेवापद्यते न तु धर्मः, यथोक्तम्-" तत्कारी स्यात्स नियमात्तवेषी चेति यो जडः। आगमार्थ तमुल्लद्ध्य तत एव प्रवर्त्तते ॥१॥” इति ॥ (योगबिन्दु २४०) पुनरपि कोदृशमित्याह-'मैत्र्यादिभावसंयुक्तं मैत्र्यादयो-मैत्रीप्रमोदकारुण्यमाध्यस्थ्यलक्षणा ये भावा-अन्तःकरणपरिणामाः तत्पूर्वकाश्व बाह्यचेष्टाविशेषाः सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु तैः संयुक्त-संमिलितं, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात , तदेवं विधमनुष्ठानं 'धर्म' इति दुर्गतिपतजन्तुजातधारणात् स्वर्गा ॥२॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 196