Book Title: Dharm Pariksha Author(s): Bhagwandas Pandit Publisher: Hemchandracharya Sabha View full book textPage 5
________________ 'अभव्यानामनाभोगमिथ्यात्वमेव नाभिग्रहिकम् ' इति मतमपाकृत्य योग्यतानुसारेणाभिग्रहिकरूपव्यक्तमिथ्यात्वमपि ' इति सिद्धान्तितम् । पूर्वपक्षिणा अव्यवहारित्वेन हेतुनाऽभव्यानामव्यक्तमिथ्यात्वसाधनम्, अनन्तपुद्गलपरावर्तकालस्थायित्वेन अव्यवहारित्वसाधनं च । व्यावहारिकत्वेऽपि अनन्त पुद्गलपरावर्त भ्रमणसंभवात् अव्यवहारिकत्वस्य साधनमसंगतमिति प्रदर्शनम् । अनाभिग्रहिकादीनामाशयभेदेन बहुभेदत्वोपदर्शनम्, गुरुत्व - लघुत्वयोः प्ररूपणम् च । मिथ्यात्वमन्दताकृतं माध्यस्थं नासत्प्रवृत्तिहेतुः । अज्ञातविशेषाणां प्राथमिकं धर्ममधिकृत्य अनाभिग्रहिकं ८ गुणाधायकम् । अत एव मिथ्यात्वेऽपि लब्धयोगदृष्टीनां प्रथममन्वर्थं .... गुणस्थानम् । असद्ग्रनाशस्यावेद्य संवेद्यपदगतानामपि भावेन जैनत्व .... संप्रदायबाह्यमतखण्डनम् । संप्रदाय बाह्यमतखण्डने दोषान्तरम् । अन्यदपि दोषान्तरम् । 59 ... ... ' वृत्तिकृन्मते प्रथमभङ्गस्वामो बालतपस्वी, अन्यमते गीतार्थानिश्रितोऽगीतार्थः, संप्रदायबाह्यमते समग्रमुनिमार्गक्रियाधरः केवललिङ्गधारी मिथ्यादृष्टिः ' इति मतत्रयम् । .... २३ २५ प्राप्तौ कारणत्वम् । ५० एतेषां भावजैनत्वे भावाज्ञाकारणत्वाद् द्रव्याज्ञाया अपि संभवः । ५४ द्रव्याज्ञाया मार्गानुसारिभावो लक्षणम् । ५७ चरमे पुद्गल परावर्ते गुणवृड्या मार्गानुसारिभावस्य प्रादुर्भावः । ५९. मार्गानुसारिभावे चतुर्भङ्गीप्ररूषणा । 'मार्गानुसारिक्रियावान् ज्ञानदर्शन दीनश्च देशाराधकः इति ७१ " प्रथमभङ्गस्वामिनिरूपणम् । २७ ४१ ४३ ४३ ४८ ७३ ७३ ७४ ७५ ७५ 37 १० ११ १२ १३ 2 2 2 2.2 १४ १५. १५ १७ १९ "" २० २१ २२Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 278