Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
९
कषादिपरीक्षाभिः शुद्धे धर्मे प्रवृत्ता गुरवोऽपि सुवर्णमिव
शुद्धा एव । गुरूणां सुवर्णसदृशत्वम् । सुवर्णस्य अष्टगुणप्ररूपणम् । सुवर्णसामान्येन साधुगुणाः । सुवर्णसादृश्येन साधुगुण निगमनम् ।
....
उचितगुणश्च गुरुर्न त्याज्यः, किन्तु तदाज्ञायामेव वर्तित - व्यम्' इत्युपदेशः । गुर्वाज्ञास्थितस्य एकाग्रत्वसंपत्तिः । एकाग्रत्वसंपत्ती आत्मस्वरूपं प्रत्यक्षं भवति ।
आत्मस्वरूपप्रत्यक्षे विकल्पोपरमः ।
C
नाम.
अनुयोगद्वार.
अष्टकप्रकरण.
आगम.
अ.
...
....
....
" का अरति को वाऽऽनन्द : ' इति विकल्पस्याप्यभावः । २६१ ' अन्ये पुद्गलभावाः, ज्ञानमात्रश्चान्योऽहं ' इत्येष शुद्धविकल्पः । २६२ अध्यात्मध्यानस्य स्तुतिः । अध्यात्माबाधेनैव धर्मवादेनैव तत्वनिर्णयार्थ प्रवृत्तिः कर्तव्या । २६३ ' अस्मिन् ग्रन्थे धर्मवादस्य दिशैव किंचित् भणितम् ' इत्युपसंहारः ।
२६३
जनाज्ञायाः सर्वस्वोपदर्शनम् । धर्मपरीक्षायाः प्रयोजनम्, तत्संशुद्धौ गीतार्थं प्रति प्रार्थना ।
...
पृष्ठम्.
प्रमाणत्वेनोद्धृतग्रन्थनामानि ।
१८१.
१३, ९१,
आ.
१८, १५०, १६०, १६१,
१८५, १९८, २०८.
नाम.
आचाराङ्ग•
....
8.00
95
...
२५८
२५८
२५९
२५९
२६०
....
२६०
२६०
२६१
२६१
२६७
२६४
२६४
९२
९३
९८
९९
१००
१०१
१०२
१०३
१०५
१०५
१०६
१०७
१०८
पृष्ठम्. १३, १९, १४३, २०२,
२२२, २३८.
२२८.
95
चूणि. " निर्युक्ति, ५, १५५, २००
वृत्ति. २०४, २२२, २२३. आतुरमत्याख्यान.
७७.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 278