Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 9
________________ 'पुष्पचूलावद् जिनयोगाद् जलादिजीवानामघातपरिणाम:' . . इति परस्याभ्युपगमः। एतद् दृष्टान्तदा न्तिकयोर्वैषम्याद् परस्परविरुद्धम् । .... २३३ तयो वैषम्यनिरूपणम् । केवलिनां नद्याद्युत्तारे जलादिस्पर्शाभावलक्षणोऽतिशयः का___ यकृतो योगकृतो वा' इति विकल्प्य दूषणम् । केवलिनां योगादेवाघातपरिणामस्वीकारे जीवाकुलां भूमि वीक्ष्य तेषां गमनागमनादेः वैफल्यम् । अत एव केवलियोगव्यापारकाले जीवानां स्वत एवापसरण स्वभावत्वकल्पनानिरासः ..... .... 'लब्धिविशेषादेव केवलिनोऽनारम्भकत्वं' इति कल्पनाया .. अपि निरासः।.. . ..... . .... २३८ केवलिना जीवरक्षार्थ लब्धिविशेषोपजीवनेऽनुपजीवने च दूषणम् । 'योगगता सा लब्धिः' इति क्षायिक्यपि अयोगिकेवलिनि नास्ति' इति कल्पनायायपि दूषणम् । 'अवश्यंभाविन्या जीवविराधनया केवलिनोऽष्टादशदोषरहि तत्वं न स्याद् ' इत्याशङ्कायाः परिहारः। .... अवश्यंभाविन्याऽपि जीवहिंसया असद्भूतदोषमुत्प्रेक्ष्य जिनवरनिन्दायामनन्तसंसारभ्रमणम् । स्थानाङ्गस्थात् छद्मस्थ-जिनयोलिङ्गवचनाद् भ्रान्तिर्जायते । साऽपि परमार्थदृष्टावुपयुक्तस्य न सिष्ठति । .... २४१ 'तीव्रकदाग्रहाज्जायमानान् एतादृशान् कुक्किल्पानुच्छिद्य सम्यग् आज्ञायां मुनिः अवर्तत ' इत्युपदेशः। .... तीर्थकरस्याज्ञा सम्यक् परीक्षाप्राप्ता एकान्तमुखावहा न तु ___ नाममात्रेण अपरीक्षिका .... आज्ञापरीक्षोपायभूतकपादिमरूपणा । .... कषादीनां स्वरूपम् । ..... ..... २५७ .. ' ९१

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 278