Book Title: Dharm Pariksha Author(s): Bhagwandas Pandit Publisher: Hemchandracharya Sabha View full book textPage 7
________________ ३ 'मरीचिवचनं नोत्सूत्रं, किन्तूत्सूत्रमिथ' इति पूर्वपक्षस्त. त्खण्डनं च। .... 'उत्सूत्रं त्याज्यम्, गुणानुमोदना च कर्तव्या सर्वेषामपि' । .. इत्युपसंहारः। ........... ......... १५३ सूत्रभाषकाणां गुणः। हृदयस्थितस्य भगवतोऽनर्थनिवारकत्वम् । .... .... 'केवलिनो योगात्कदाचिदपि कायवधो न भवति ' इति । कुविकल्पोपदर्शनम् । अस्य कुविकल्पस्य खण्डनम् । .... .... .... १५४ हिंसाया गर्हणीयवाद् भगवतस्तदभावसिद्धिमाशङ्कय तत्खण्डनम्। १५६ 'वीतरागो न किञ्चिद् गर्हणीयं करोति' इति यद् भणितं तदकरणनियमापेक्षं न तु द्रव्यहिंसाभावसापेक्षम् । .... १६२ वीतरागशब्देन क्षीणमोह एव ग्राह्यः न तूपशान्तमोहः। १६३ यदि क्षीणमोहे गर्दा विषयस्य द्रव्याश्रवस्याभावस्तर्हि तत्रार्थतोऽ गर्हणीयभावरूपं पापं स्वीकर्तव्यम् । .... .... द्रव्यास्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकरोति। .... १६४ प्रमत्तस्य आरम्भिकीक्रियाया न जीवघातजन्यत्वं, किन्तु प्रमत्तयोगजन्यखम्। ..... ... .... १६५ प्रमादस्य अष्टौ भेदाः। .... .... .... .... १६५ केवलिनो द्रव्यहिंसायां परापादितरौद्रध्यानप्रसङ्ग परिहारः। १६६ भगवतो द्रव्यपरिग्रहे अपवादस्वीकारे तक मते प्रतिज्ञाहानिः, अशुभयोगप्रसङ्गश्च । ... १६८ आनुषङ्गिक हिंसया जिनस्य दोष भणतस्तव मते साधूनामपि आभोगाद् नद्युत्तारादेरनुपपत्तिः । ... नद्युत्तारादौ जलजीवानामनाभोगं वदतो निर्विचारत्वम् ।। जलजीवानामनाभोगस्वीकारे दूषणम् । विशेषावश्यके जीवरक्षाविषयकप्रयत्नेनैव स्वान्त शुद्धरहिंसाया उपपादनम् । -- .... १९० ... "Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 278