Book Title: Dharm Pariksha Author(s): Bhagwandas Pandit Publisher: Hemchandracharya Sabha View full book textPage 6
________________ अन्यमार्गस्थशीलादिक्रियाया अपि तत्त्वत्तो जैनीत्वेन .. देशाराधकत्वम् । ..... .... .... ७९ २३ अन्यत्रापि शास्त्रे अभिन्नार्थस्य जिनेन्द्रश्रुतमूलत्वेन तदनुसारिणो देशाराधकत्वम् ।। अन्याचार्यमते 'गीतार्यानिश्रितोऽगीतार्थः' इति भङ्गस्य ना तिविशेषत्वसमर्थनम् । .... .... ... ... ९४ लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वस्य बलवत्त्वेऽनेकान्तः । गोतार्थनिश्रितस्यापि देशाराधकत्वम् । देशस्य भङ्गादलाभावा संविग्नपाक्षिकोऽविरतसम्यग्दृष्टिा देशविराधकः' इति द्वितीयभङ्गविवेचनम् । .... १०० २८ श्रुतवान् शोलवाश्च साधुः श्रावकश्च सर्वाराधकः' इति तृतो यभङ्गस्य, 'क्षुद्रत्वादिदोषवान् भवाभिनन्दो सर्वविराधकः'.. इति चतुर्थभङ्गस्य च प्ररूपणम् । अशुद्धपरिणामवतां व्यवहारस्थितानामपि सर्वविराधकत्वम् । भावोज्झितव्यवहाराणां न किमप्याराधकत्वम् । एतेषु चतुर्यु भङ्गेषु त्रयाणां भङ्गानामनुमोदनीयत्वम् । ... अनुमोदनाया विषयः लक्षणं च । अनुमोदनाप्रशंसयोः सामान्यविशेषत्वाद् भेदः। अनुमोदनाप्रशंसयोर्विषमव्याप्तिपरिहारः। . . .... 'मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहस्त्याज्यः। .... मिथ्यादृशां मार्गानुसारिकृत्यमनुमोद्यम् । .... क्रियावादिनः शुक्लपाक्षिकस्य च स्वरूपम् । ... ... ११८ सकामाकामनिर्जरयोः स्वरूपम् । ....... 'मिथ्यादृशां गुणानुमोदनेन परपाखण्डिप्रशंसालक्षणः स-....... म्यक्त्वातिचारः स्याद्' इत्याशङ्कय तत्समाधानम् । १२८ 'मिथ्यादृशां गुणा हीनत्वादेव नानुमोद्याः' इत्याशङ्काया : निराकरणम् । ... .... ...... ... १२९ ४ ३ 'उत्सूत्रं त्यक्त्वा सर्वेषां गुणा अनुमोदनीयाः' इत्युपदेशः। १३० - ४४Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 278