Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 16
________________ मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्त्वोपलम्भप्रसिद्धेः। ...... ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव । .. ... तदुक्तम्" सुनिश्चित मत्सरिणो जनस्य न नाथमुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः"॥ इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् । सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि खाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् ॥२॥ ___ अथ मध्यस्थः कीदृग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोअअणिस्सियववहारीतस्स होइ गुणपक्खो। णो कुलगणाइणिस्सा इय ववहारंमि सुपसिद्धं ॥३॥ मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः । अत एव तस्य मध्यस्थस्य गुणपक्षो “गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छा इनयाऽसद्भूतगुणोद्धावनया च पक्षपातरूपा। तथा कुलगणादिना वितशस्यासद्भूतदोषोद्भावनया सद्भुतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहारग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तोपदेशात् ॥३॥ इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिविष्टस्य पक्षपातवचनं तन्मध्यस्थैङ्गिीकरणीयमित्याह मध्यस्थवानिश्रितव्यवहारी तस्य भवति गुणपक्षः। नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ॥३॥ * ' विषये ' इति कपुस्तके।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 278