Book Title: Dharm Pariksha Author(s): Bhagwandas Pandit Publisher: Hemchandracharya Sabha View full book textPage 8
________________ नयुत्तारे आभोगाद् जलजीवविराधनायां सर्वविरतानां देश विरतिर्भवेद् इत्याक्षेपस्य समाधानम् । केवलिनो द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे न दोषः। २०७ हिंसाचतुर्भङयनुसारेणैव द्रव्यहिंसया केबलिनो न दोषः। २०८ अप्रमत्तादीनां सयोगिकेवलिचरमाणां हिसाया अभावः। २०९ 'हिंसान्वितयोगतो हिंसकभावो भवेद् ' इत्येतस्य तर्कस्य प्रशिथिलमूलत्वम् । .... २१२ 'अप्रमत्तानां हिंसान्वितयोगाभावादापादकासिद्धेनं व्याप्ति साधकतर्कस्य शिथिलत्वम्' इत्याशङ्काया निरसनम् ।... २१२ एजनादिक्रियाया आरम्भादिनियतवाद् अन्तक्रिया विरोधित्वेन केवलिनो द्रव्यहिंसायां न संदेहः। .... २१४ केवलियोगस्यारम्भादियुतत्वं तच्छक्त्या, न तु साक्षादेव । २१७ 'केवलियोगेषु आरम्भस्वरूपयोग्यतासत्त्वेऽपि मोहनीयाभावेन नारम्भसंभवः' इत्याशङ्काया निराकरणम् । ... २१८ केवलिनोऽपि चलोपकरणत्वात्स्थूलक्रियारूपारम्भो नियतः। २२० साक्षादारम्भस्य कादाचित्कत्वेन न विरोधः। .... २२२ आरम्भरूपनिमित्ते सदृशे उपादानकारणापेक्षो बन्धाबन्धविशेषः । २२२ कायस्पर्शनिमित्तारम्भस्य कारणत्वमर्यादा कारकसंबन्धेन, न तु कर्तृकार्यभावसंबन्धेन । .... .... २२६ यः पुनः शैलेश्यवस्थायां कर्तारं मशकादिजीवमधिकृत्य भ णति तस्य स्फुटातिप्रसंगः। ... . .... २२८ 'सयोगिकेवलिनि शुभयोगत्वादेव जीवरक्षा, अयोगि केव लिनि सु योगाभावेन मशकादिघातो मशकादिकर्तृक एव' इत्यभ्युपगमस्य निरसनम् । ... ... ..... २२९ 'केवलिनो योगा एव जीवरक्षाहेतवः स्वरूपेण, व्यापारेण . वा' इति विकल्प्य दूषणम् । ... .... .... २३ केवलिना बादरवायुकायिकोद्धरणं नैव शक्यम् । .... २३२ ७३ ७६Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 278