________________
नयुत्तारे आभोगाद् जलजीवविराधनायां सर्वविरतानां देश
विरतिर्भवेद् इत्याक्षेपस्य समाधानम् । केवलिनो द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे न दोषः। २०७ हिंसाचतुर्भङयनुसारेणैव द्रव्यहिंसया केबलिनो न दोषः। २०८ अप्रमत्तादीनां सयोगिकेवलिचरमाणां हिसाया अभावः। २०९ 'हिंसान्वितयोगतो हिंसकभावो भवेद् ' इत्येतस्य तर्कस्य प्रशिथिलमूलत्वम् ।
.... २१२ 'अप्रमत्तानां हिंसान्वितयोगाभावादापादकासिद्धेनं व्याप्ति
साधकतर्कस्य शिथिलत्वम्' इत्याशङ्काया निरसनम् ।... २१२ एजनादिक्रियाया आरम्भादिनियतवाद् अन्तक्रिया
विरोधित्वेन केवलिनो द्रव्यहिंसायां न संदेहः। .... २१४ केवलियोगस्यारम्भादियुतत्वं तच्छक्त्या, न तु साक्षादेव । २१७ 'केवलियोगेषु आरम्भस्वरूपयोग्यतासत्त्वेऽपि मोहनीयाभावेन
नारम्भसंभवः' इत्याशङ्काया निराकरणम् । ... २१८ केवलिनोऽपि चलोपकरणत्वात्स्थूलक्रियारूपारम्भो नियतः। २२० साक्षादारम्भस्य कादाचित्कत्वेन न विरोधः। .... २२२ आरम्भरूपनिमित्ते सदृशे उपादानकारणापेक्षो बन्धाबन्धविशेषः । २२२ कायस्पर्शनिमित्तारम्भस्य कारणत्वमर्यादा कारकसंबन्धेन, न तु कर्तृकार्यभावसंबन्धेन । ....
.... २२६ यः पुनः शैलेश्यवस्थायां कर्तारं मशकादिजीवमधिकृत्य भ
णति तस्य स्फुटातिप्रसंगः। ... . .... २२८ 'सयोगिकेवलिनि शुभयोगत्वादेव जीवरक्षा, अयोगि केव
लिनि सु योगाभावेन मशकादिघातो मशकादिकर्तृक एव'
इत्यभ्युपगमस्य निरसनम् । ... ... ..... २२९ 'केवलिनो योगा एव जीवरक्षाहेतवः स्वरूपेण, व्यापारेण .
वा' इति विकल्प्य दूषणम् । ... .... .... २३ केवलिना बादरवायुकायिकोद्धरणं नैव शक्यम् । .... २३२
७३
७६