________________
'पुष्पचूलावद् जिनयोगाद् जलादिजीवानामघातपरिणाम:' . .
इति परस्याभ्युपगमः। एतद् दृष्टान्तदा न्तिकयोर्वैषम्याद् परस्परविरुद्धम् । .... २३३ तयो वैषम्यनिरूपणम् । केवलिनां नद्याद्युत्तारे जलादिस्पर्शाभावलक्षणोऽतिशयः का___ यकृतो योगकृतो वा' इति विकल्प्य दूषणम् । केवलिनां योगादेवाघातपरिणामस्वीकारे जीवाकुलां भूमि
वीक्ष्य तेषां गमनागमनादेः वैफल्यम् । अत एव केवलियोगव्यापारकाले जीवानां स्वत एवापसरण
स्वभावत्वकल्पनानिरासः ..... .... 'लब्धिविशेषादेव केवलिनोऽनारम्भकत्वं' इति कल्पनाया .. अपि निरासः।.. . ..... . .... २३८ केवलिना जीवरक्षार्थ लब्धिविशेषोपजीवनेऽनुपजीवने च
दूषणम् । 'योगगता सा लब्धिः' इति क्षायिक्यपि अयोगिकेवलिनि
नास्ति' इति कल्पनायायपि दूषणम् । 'अवश्यंभाविन्या जीवविराधनया केवलिनोऽष्टादशदोषरहि
तत्वं न स्याद् ' इत्याशङ्कायाः परिहारः। .... अवश्यंभाविन्याऽपि जीवहिंसया असद्भूतदोषमुत्प्रेक्ष्य
जिनवरनिन्दायामनन्तसंसारभ्रमणम् । स्थानाङ्गस्थात् छद्मस्थ-जिनयोलिङ्गवचनाद् भ्रान्तिर्जायते ।
साऽपि परमार्थदृष्टावुपयुक्तस्य न सिष्ठति । .... २४१ 'तीव्रकदाग्रहाज्जायमानान् एतादृशान् कुक्किल्पानुच्छिद्य
सम्यग् आज्ञायां मुनिः अवर्तत ' इत्युपदेशः। .... तीर्थकरस्याज्ञा सम्यक् परीक्षाप्राप्ता एकान्तमुखावहा न तु ___ नाममात्रेण अपरीक्षिका .... आज्ञापरीक्षोपायभूतकपादिमरूपणा ।
.... कषादीनां स्वरूपम् ।
..... ..... २५७ .. ' ९१