Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 4
________________ विषयानुक्रमः . . . ram : "" विषयः पृष्ट. गाथा. धर्मपरीक्षायाः प्रयोजनम् । धर्मस्य लक्षणम् । परीक्षामूलत्वेन माध्यस्थस्य निरूपणम् । . ... माध्यस्थस्य लक्षणम्। .... परपक्षपतितस्यैवोत्सूत्रभाषिणोऽनन्तसंसारनियमः, न तु स्वपक्षपतितस्य यथाछन्दादेरिति मतस्य निराकरणम् । तीर्थोच्छेदस्येव सूत्रोच्छेदस्योन्मागित्वम् । ..... .... उन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनानन्त संसारः' इति मतस्य निरासः। .... यथाछन्दस्य नियतोत्सूत्रप्ररूपणम्, अत्रार्थे व्यवहारभाष्यस्य प्रामाण्यम् । .... ... यथाछन्दस्य चारित्रविषयक गतिविषयकं चोत्सूत्रप्ररूपणम् । 'नियतोत्सूत्रनिमित्तं संसारानन्त्यम् ' इति मतस्य निरसनम् । ११ 'तीव्राध्यवसायनिमित्तसंसारानन्तता' इत्यस्योपपादनम् । ११ 'कर्मण उत्कर्षतोऽपि असंख्येयकालस्थितिकत्वे कथमनन्त संसारनियमः' इत्याशङ्कय ' अशुभानुबन्धयोगादनन्तसंसारिता' इति समाधानम् । अशुभानुबन्धमूलत्वेन मिथ्यात्वस्य तद्भेदानामाभिग्रहिकादीनां निरूपणम् । आभिग्रहिकानाभिग्रहिकयोलक्षणम् । आभिनिवेशिकलक्षणम् । सांशयिकलक्षणम् । भव्याभव्ययोमिथ्यात्वभेदस्य योजनम् । ४,

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 278