________________
'अभव्यानामनाभोगमिथ्यात्वमेव नाभिग्रहिकम् ' इति मतमपाकृत्य योग्यतानुसारेणाभिग्रहिकरूपव्यक्तमिथ्यात्वमपि ' इति सिद्धान्तितम् ।
पूर्वपक्षिणा अव्यवहारित्वेन हेतुनाऽभव्यानामव्यक्तमिथ्यात्वसाधनम्, अनन्तपुद्गलपरावर्तकालस्थायित्वेन अव्यवहारित्वसाधनं च ।
व्यावहारिकत्वेऽपि अनन्त पुद्गलपरावर्त भ्रमणसंभवात् अव्यवहारिकत्वस्य साधनमसंगतमिति प्रदर्शनम् । अनाभिग्रहिकादीनामाशयभेदेन बहुभेदत्वोपदर्शनम्, गुरुत्व - लघुत्वयोः प्ररूपणम् च । मिथ्यात्वमन्दताकृतं माध्यस्थं नासत्प्रवृत्तिहेतुः । अज्ञातविशेषाणां प्राथमिकं धर्ममधिकृत्य अनाभिग्रहिकं
८
गुणाधायकम् ।
अत एव मिथ्यात्वेऽपि लब्धयोगदृष्टीनां प्रथममन्वर्थं
....
गुणस्थानम् । असद्ग्रनाशस्यावेद्य संवेद्यपदगतानामपि भावेन जैनत्व
....
संप्रदायबाह्यमतखण्डनम् ।
संप्रदाय बाह्यमतखण्डने दोषान्तरम् । अन्यदपि दोषान्तरम् ।
59
...
...
' वृत्तिकृन्मते प्रथमभङ्गस्वामो बालतपस्वी, अन्यमते गीतार्थानिश्रितोऽगीतार्थः, संप्रदायबाह्यमते समग्रमुनिमार्गक्रियाधरः केवललिङ्गधारी मिथ्यादृष्टिः ' इति मतत्रयम् ।
....
२३
२५
प्राप्तौ कारणत्वम् ।
५०
एतेषां भावजैनत्वे भावाज्ञाकारणत्वाद् द्रव्याज्ञाया अपि संभवः । ५४ द्रव्याज्ञाया मार्गानुसारिभावो लक्षणम् ।
५७
चरमे पुद्गल परावर्ते गुणवृड्या मार्गानुसारिभावस्य प्रादुर्भावः । ५९. मार्गानुसारिभावे चतुर्भङ्गीप्ररूषणा । 'मार्गानुसारिक्रियावान् ज्ञानदर्शन दीनश्च देशाराधकः इति
७१
"
प्रथमभङ्गस्वामिनिरूपणम् ।
२७
४१
४३
४३
४८
७३
७३
७४
७५
७५
37
१०
११
१२
१३
2 2 2 2.2
१४
१५.
१५
१७
१९
""
२०
२१
२२