Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३०८
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ जानतः साक्षिणः कौटिल्यादनिगदतो दण्डः ।
तत्र मनुः,—
चिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्व्वं दशवन्धञ्च सर्व्वतः ॥ अगद इति अपरिहरणौयप्रतिवन्धकाभावपरं दशवन्धो दशमांशः । तेन यः पृव्यमानो वाधकं विना पक्ष येणापि न ब्रते स दशमांशसहितमृणं प्राप्नुयात् तस्य दाता भवेदित्यर्थः । तत्र दशमांशः कलास्थान इति ग्रहेश्वरमिश्राः । तेन राज्ञे दण्डोऽयमिति भ्रमः ।
यत्तु -
अब्रुवन् हि नरः साक्ष्यमृणं सदशवन्धकम् । राज्ञा सर्व्वं प्रदाप्यः षट्चत्वारिंशत्तमेऽहनि ॥ इत्यत्र मिताक्षरायां व्याख्यातम् । सर्व्वं सहकिमृणं धनिने दाप्यः सदशमांशश्च राज्ञो भवति । राज्ञाऽधमर्णिको दाप्यः साधितादंशकं शतमित्युक्तत्वात् । इति चिन्त्यम् ।
राज्ञेत्यादि वाक्यस्य यत्र राज्ञो धनसाधनं तद्विषयत्वात् साधितादिति श्रवणात् । यत्र धनिको दुर्वलः स्वयमशक्नुवन् राज्ञा साधितार्थो भवति तचाधमर्णस्य दण्डमाहेति स्वयमेतस्यावतारणात् ।
१ क राजा ।
For Private And Personal Use Only

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426