Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 413
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ दण्डविवेकः। एः पं प्रः पं राजक्रौडासु ये सक्ताः २६५, वरी दोघं समासाद्य १८६, २ राजग्रहग्टहीतो वा २८०, २२ वर्णसङ्करदोषश्च २६२, १५ राजधर्मान् त्वधम्मांश्च २६३, २ वशापुत्रासु चैवं स्यात् ३१८, २१ राजनि प्रहरेद् यस्तु २५८, ७ वसतां द्विगुगाः प्रोक्तः २८४, १३ राजभि:तदण्डास्तु ११, ६ | वसान स्त्रीन् पणान् दाप्यः ११३, २ रानप्रवर्तितान् धर्मान् २७२, २ वाक् धिक् धनं वधश्चैव २०, २ राजयानासनारोढः २६४, २४ वाक्पारुष्यादिना नौचः २१६, १५ राजापुर्य मश्चैव ११, २ वाग्दण्डं प्रथमं कुर्यात् ६३, राजानो मन्त्रिणश्चैव ६, ८ वाग्दगडो धिग्दण्डश्चैव ६३, राजा भवत्यनेनास्तु १८, १४ वाग्दण्डस्ताडनञ्चैव २२०, ८ राना लवध्वा निधिं दद्यात् २८८, २२ वानस्पत्यं मूलफलं ४१, ८ राज्ञः प्रख्यातभाण्डानि ६२, ८ वासः को शेयवर्जञ्च १४०, १६ राज्ञः कोषापहन्तश्च ३१६, १० वासांसि फलके सूक्ष्मे ११२, २० ३१७. २ विक्रौणौते परस्य खं ३२६, ४ राज्ञाऽन्यायेन यो दण्डः ७, २ विवाद विषये क्वापि २५६, ५ राज्ञा संस्था प्यते योऽर्थः १००, २ वृत्तखाध्यायवान् स्तेयौ ६७, १२ राज्ञा सचिहं निर्बास्याः १०८, १८ वृषलं सेवते या तु १७४, ५ राज्ञोऽनिरुप्रवक्तारं २१३, वेश्यादिभवने यस्य २७०, १५ रात्रौ चरन्तौ गौः २८४ वैश्यं वा क्षत्रियं वापि १७४, राष्ट्रेषु रक्षाधिकृतान् ८३, वैश्यः सर्वखदण्डः स्यात् १६६, राष्ट्रेषु रक्षाधिकृताः वैश्यस्तु क्षत्रियाक्षेपे २०५, १२ रेत सेकः स्खयोनिषु १८१, वैश्यगामौ द्विजो दण्ड्यः १६०, २२ वैश्यमाक्षारयन् शूद्रः २०५, १७ वैश्यसत्तावविक्रेयम् ३११, ५ लज्ये च चौरे यदि च ८६, ६ वैश्यश्चेत् क्षत्रियां गुप्तां १६७, १४ लोकसंव्यवहारार्थ २३, १५ शवदासान टिटनम्त २३, १५ व्यवहारान् दिदृक्षस्तु १३, १७ लेोकेऽस्मिन् दाववक्तव्यौ २१३. १२ लोभद्देषादिकं त्यक्ता १८, २० लाभात् सहसं दण्डऽस्तु ३४३, ४ शक्तो बमोचयन् खामी २२३, १३ शतधन्वन्तरा वापौ ३१४, १५ वक्तव्येऽर्थे न तिष्ठन्तं ३३२ ० शतं ब्राह्मणमाक्रश्य २०५, २२ वक्ताऽध्यक्षो नृपः शास्ता १२, १८ शतं स्त्रौदूषणे दद्यात् २१०, १७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426