Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 415
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। . १४६, सहसा क्रियते कम २६३, १२ स्थावरे विक्रयाघाने ३४६, १७ सहखं घट्शतं द्वे च ३४०, स्नेहादज्ञानतो वापि ३३१, १२ सहसं ब्राह्मणो दण्डाः १६७, १२ स्यात् साहसं त्वन्वयवत् ८०, ३ सहासनमभिप्रेम ३२१, २३ ख देशपण्याच्छुल्कांशं २०६, १६ संक्रमवजयठौनां ३११, १० खदेशपण्ये तु शतं ६६, १४ संसर्गलेाप्तचिह्नश्च ८०, २० स्वदेशघातिनो ये स्यः १२५, २ साक्षिलेख्यानुमानेन ६८, २० खल्येऽपराधे वाग्दण्डं ६३, ६ साक्षिणोऽर्धिसमुद्दिछान् ३४१, २ खसौम्नि दद्यात् ग्रामस्तु ८५, ६ साक्षौ साक्ष्यं न चेद्व्यात् ३४८, २ स्वामात्याः प्राविवेकाश्च ३५२, ६ साएं शतं सुवर्णानां २६, स्वामी समं दम दाप्यः २८५, ३ साहसन्यायव नि ३२, १२ स्वैरिण्यब्राह्मगौ वेश्या १८८, १० साहसं पञ्चधा प्रोक्तं ६१, २० संसर्ग लातचिहश्च ८०, २० साहसेषु य एवोक्तः १४३, ४ सौताद्रव्यापहारे तु सुवर्णरजतादीनां १४४, ११ हतः सन्दश्यते यत्र सुवर्ण शतमेकन्तु ६४, ७ हन्ता मन्त्रोपदेछा च ७६, ८ सुवर्णसप्ततितमो २७, ११ हरेनिन्द्याद्दहेदापि ३१२, ६ सूत्रकार्पासकिन्वानां १४८, २ हस्तपाषाणालगुडैः ।। ____२१८, रञ्चाशु ३१२, १८ हस्ताङ्घि लिङ्गनयनं सोत्सेध-वप्रप्राकारं २७७, ३ हस्त्यश्वरथहन्तंच ७४, सौवर्णर्माधकः संख्या २६, १६ । हिरण्यरत्नको पोयं १४०, १६ स्तेनसाहसिकोदत्त ३३१, ६ हौने कम्मणि पञ्चाशत् ३४४, स्त्रियं स्पोददे यः १५६, १ हौनमध्योत्तमानाञ्च २१६, स्त्रौद्रव्यरतिकामो वा ७०, ७ होनमध्योत्तमत्वेन १४१, स्त्रीधनं दापये द्दण्डं ५६, २२ २६४, ६ स्त्री निषेधे शतं दण्ड्या १५७, ८ हौनाइहो हौन मूल्यं । स्त्रीपुंसौ वञ्चन्तौह ११६, १० हङ्कारं कासनञ्चैव स्त्रीबालोन्मत्तबद्धानां ६०, ४ हृतं प्रन, यो द्रव्यं ३२६, ६ स्त्री हर्ता लोहशयने १२५, २२ हेममुक्ता प्रवालाद्यं १०१, १२ स्थानासेधः काल कृतः ३३२, १५ / २१, m, one w_m, ३२८, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426