Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 412
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । -- मित्रप्राप्त्यर्थलोभैर्वा ६२, ६ यस्तु दोषवतौं कन्यां १८५ १८ मिथः सङ्घात करणम् २६६, ११ यस्तु पूर्वनिविधस्य ३१३, २ मिथ्याभियोगिनो ये स्यः ३५१, १८ यस्तु सञ्चार कस्तत्र १५५, ६ मुख्यानाञ्चैव रत्नानां १४५, ४ वः साक्ष्ये श्रावितोऽन्येभ्यः ३४६, २ मूल्यमादाय यो विद्वान् ११४, १६ यः साहसं कारयति ७५, ५ मूल्याएभागो हौयते ११३, १४ । यश्चैतान्यपलप्तानि १४८, ११ मच्चम्ममगिसूत्रायः १०२, २२ यस्विन्द्रियनिरोधेन ३३३, १४ म्टताङ्गलग्नविक्रेतुः १००, १३ या तु कन्यां प्रकुर्य्यात् स्त्रौ १८६, १७ म्टद्भाण्डासनखास्थि १४०, १२ | यानस्यैव हि जन्तोश्च २२४, ५ मोहात् प्रमादात् यावानवध्यस्य वधे __ संहर्षात् २०४, २८ | युक्तरूयं ववन सभ्यः १८, १७ मौण्ड्य प्रागान्तिके दण्ड १६३, ११ | युक्तियुक्तच्च यो हन्यात् २६७, १३ येन कार्यम्य लाभेन ३४२, य | येन केनचिदङ्गेन २५५, २ यत्र नोक्तो दमः पूर्वैः २१४, १७ येन क्रौतन्तु मूल्येन ३२८, ३ यत्र यस्योपकरण ६१, २ | ये चाकुलौना राज्यं २६५, १५ यत्र वर्जयते राजा ५५, २१ | ये त्वरण्य चरास्तेषां १५, १५ यत्र विप्रो न विद्वान् स्यात् १४, १० येन दोषेण शूद्रस्य ३७, १८ यत्र सभ्यजनः सः १६, १६ ये नियुक्तास्तु कार्येषु १०६, यत्र स्यात् परिहारार्थ २१४, २१ येन येन घरं द्रोहं १४२, यत्त्वसत्सङ्गितैरङ्गैः १६७, १६ | योऽकामां टूपयेत् कन्यां १८३ २ यत्रापवर्त्तते युग्यं २२५. योऽदत्तादायिनो हस्तात् ८४, यदा कार्यवशाद्राजा १४, ७ योऽरक्षन् वलिमादत्ते ५, ३ यदि न प्रणा येहाना , २ यो ग्रामदेशसङ्घानां २६७, १७ यदि खं नैव कुरुते ३२०, १३ | यो मन्येताजितोऽस्मौति ३५२, ६ यस्य कार्यस्य सिद्ध्यर्थ ३३०, २० | यो यावनिहवौतार्थ ३५१, ६ यस्य दृश्येत सप्ताहा यो यो वर्णोऽवहीयते २६०, ५ यस्य योऽभिहितो दण्डः ५०, १० यो लोभादधमो जात्या ३०२, १६ यस्य राष्ट्र प्रकुरुते १४, १३ | यस्य स्तेनः पुरे नास्ति ३३, ५ यस्याभियोगं कुरुते ३३२, ४ रजकश्चमकारश्च १७७, ८ यस्तु रज्जु घटं कूपात् १५०, ११ रागालोभात् भयावापि ३३७, १५ n For Private And Personal Use Only

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426