________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूचौपत्रम् ।
पापमेवाश्रयेदस्मान् २४१, ८ प्रतिरूपस्य कर्तारः १२०, १५ पापोपपापवक्तारः २०८, ६ | प्रदुरात्यक्तदारस्य १५८, ४ पारदारिक-चौरौ च ३३६, ४ प्रनाधिगतं द्रव्यं १२३, १५ पारयन्तोऽपि ये साक्ष्यं ३४८, ७ प्रव्रज्यावसितं शूई ३२२, २१ पारित्राज्यं रहौत्वायः २१, २ प्रव्रज्यावसिता यत्र २७१, ६ पारुष्यं द्विविधं प्रोक्त १५४, १५, प्रभुणा विनियुक्तः सन् ८५, ७ पारुष्यदोषाच्च तयो २३२, १० | प्रमापणे प्रागमता २२६, १५ पारुष्ये सति संरम्भात २१५, २३ प्रमाण होने वादे तु ३२६, १२ पालनीयाः समस्तैस्तु २६८, ५ प्ररोहि शाखिनां । पापागडनैगमश्रेणौ २६६, २१ शाखा
३२३, २३ पिताचार्यः सुहृन्माता ५७, ७ प्रसह्य दास्या गमने १६०, १५ पिता-पुत्र-विवादश्च २६२, १३ प्रहारोद्यमे षट्पञ्चाशत् २५१, २ पितुः खसारं मातुश्च १६, १८ प्रक्षालनाद्धि पत्रस्य २४२, १५ पिट-पुत्राचार्य
प्राकारस्यावभेत्तारं २६६, १० याज्यर्त्तिनां
| प्राकारं भेदयेद् यस्तु २६८, १६ पौडयेद्यो धनी कश्चित् ३३४, २० प्राजकश्चेद्दवेदाप्तः २२५, १६ पुत्रः शिष्यस्तथा भा- २३१, १८ प्राविवाक सदस्यानां ३३६, १३ पुमांसं दाह येत् पापं १६६, १२ प्राणात्यये तु यत्र स्यात् ३६, १७ पुरप्रधान सट्टेदः
प्रातिलोम्ये बधः पुंसः १६६, १६ पुरुषं हरतो हस्तौ १२६, २ प्राप्ते नृपतिना भागे ११०, १६ पुष्पेषु हरिते धान्ये १३८, २ प्रायश्चित्तन्तु कुर्वाणाः ४७, २०
१४६, १३ प्रोषितखामिका नारौ १६५, ६ पूर्वमाक्षारयेद्यस्तु २३२, २ एथक् पृथक् दण्डनीयाः ३४४, २ फल पुष्पोपगान् पादपान् ३२५, २ एछतस्तु शरीरस्य २३१, ३ फलहरित शाकादाने १४७, प्रकाशमेतत्तास्कय्यं प्रकाशवञ्चकास्त्रब ११८, ८ बधाङ्गच्छेदा: विप्रः ६६, २ प्रकाशवञ्चकास्तेषां __ ११८, १६ बधाईस्तु खर्ण शतं प्रकीर्ण के पुनर्तयः २६२, ८ बनष्यतीनां सर्वेषां २२६, २२ प्रकृतीनां प्रकोपश्च २६३, १३
३२३, १७ प्रच्छन्नदोषव्यामिश्र १००, ८ बन्दिग्रहांस्तथा वाजि १३०, ५ प्रतिकुलेष्ववस्थितान् २६४, २० | बलात् सन्षयेद् यस्तु १६३, १६
२६२,
१०६, २०
For Private And Personal Use Only