Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra जलाग्न्यदन्धनभ्रष्टा जातिद्रव्यं परिमाणां जारं चौरेत्यभिवदन् जात्वा तु घातकं सम्यक् ज्ञात्वाऽपराधं देशञ्च ज्योतिर्ज्ञानं तथोत्पातं त तड़ागोद्यानतीर्थानि तत्समुत्योहन कस्य तथा धरिममेयानां तथा शूद्रजनप्राया तदपि चिविधं प्रोक्तं तपखिनान्तु कार्य्या तरिकः स्थानिकं शुल्कं तस्मिंश्चेद्दाप्यमानानां तस्य दण्डः क्रियापेक्षः तं राजा प्रणयन् सम्यक् तिर्य्यग्योनौ च गोवज्जं तिलांश्च विकिरेत्तत्र त्रिपणो द्वादशपणे त्रिपक्षादत्रवन् साक्ष्यम् तुलाधरिममेयानां तुलामानप्रतिमानैः तुलामानं प्रतीमानम् तुला शासनमानानां णं वा यदि वा काठं तेषामाद्यम्टणादानं त्रैविद्यन्नृपदेवानां त्वग्भेदकः शतं दण्डो त्वग्भेदे प्रथमो दण्ड़ो टः घं ३१८, १० ३६, ३१०, १७ ७६, १६ ६४, २१ ३ ११२, www.kobatirth.org १४०, १६, ३०७, cc, २९४, १६४, २०३, २२३, ३४८, १४३, - सूचीपत्रम् | CS, ६, २०६, २५६, २५६, Acharya Shri Kailassagarsuri Gyanmandir h दण्डस्यादौ परिकरः दण्डाजिनादिना युक्तम् दण्डो हि सुमहत्तेजो दण्डामुन्मोचयन् दण्डात् दमोऽन्तिमः समायान्तु दश स्थानानि दण्डस्य दासाश्वरथहर्त्ता च २८८, ३ १२८, १० १५८, २३ | दासाः कर्मकराः शिष्याः ३३६, ११ १४३, १८ दुष्टस्यैव तु यो दोषान् १८६, ७ २७७, ६ दुर्हृष्टांत पुनर्दृष्ट्वा ८ दुःखेषु शोणितोत्पादे ११ दुःखोत्यादि गृहे द्रव्यं दूषो तु करच्छेदः ८ देयं चौरहृतं द्रव्यं १२ | देशं कालञ्च विज्ञाय ३ देशजातिकुलादीनां १८ देशादिकं क्षिपन् दण्डाः १६ | देहेन्द्रियविनाशे तु २ | द्यूतं समाचयञ्चैव १४२, ३२५, १० २ २ द्विनेत्रभेदिनो राजद्विनेत्रभेदिनश्चैव टः For Private And Personal Use Only ३७३ av ११५, ११७, २० ५, १४ ३३५, १७ १६५, १८ ४६, १२ ३५१, २२ २२१, १७ रह६, १२ १८२, १६ cy, ११०, ४ द्रव्याणि हिंसेद् यो यस्य २६५, ८ द्रोणैः षोडशभिः खारौ १३५, २३३, १३ दयोरापन्नयोस्तुल्यम् ५योः प्रहरतोर्दण्डः १६ | द्विजान् विहाय यः पश्येत् १४, १६ दिजे भोन्ये तु संप्राप्ते C दिजोऽडगः क्षौणवृत्तिः दिजं प्रदूष्याभच्येण ११३, १८६, २०६, १२ २२१, २ ३०७, ५ 8 ८ २३३, ४०, १६ ३०८, १६ ३१८, ५ २५७, &

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426