________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
दण्डविवेकः ।
क्रयवि
Www w -
कूटसाक्षिणां सर्वखाप-
गुरुं वा बाल वृद्धं वा ६, १७ हारः कार्यः ३४७, ५ : गुरोः क्षहात् पशो रात्रा २८२, १७ कूटाक्षदेविनः क्षुद्राः १०८, ६ गृहमानन्तु दोःशोल्यात् ७६, कूटाक्षदेविनां करच्छेदः १०८, १५ ग्रहमागत्य या नारी १६४, कूटाक्षदेविनः पापान् १०६, ७ गृहीतः शङ्कया यस्तु ८४, १४
३१४, ११ रहेषु मुधित राजा ८६, २० केशेषु ग्यतो हस्तौ २५४, ११ गोकुमारौदेव पशून् कोठागारायुधागार १३८, १२ गोभिस्तु भक्षितं धान्यं २७८, ११
१४२. ५ गोभिर्चिनाशितं धान्यं २७६, ५
८८, २२ गोषु ब्राह्मणासंस्थासु १२८, १२ क्रेतारश्चैव भाण्डानां ३, २१
१३१, क्षतिर्भङ्गोऽवमर्दो वा ३३०, २१
१३६, क्षत्रविशुद्रयोनिस्त ६७, २१ गोहर्ता नासिकां छित्त्वा १३१, ६ क्षत्राज्जातस्तथोग्यान्तु २१७, १२ गौः प्रसूता दशाहन्तु २८१, ५ क्षत्रियायाम गुप्तायां १००, १६ ग्रामान्तेषु हृतं द्रव्यं ८७, १० क्षन्तव्यः प्रभुणा नित्यं ३८, २१ ग्रामे तु या गोप्रचार २७७, १४ क्षिन्वानमपि गोविप्र २४०, २१ क्षिपन् स्वसादिकं दद्यात् २१२, १६ चकिणो दशमीस्थस्य ३०४, १८ क्षुहकाणां पशूनाञ्च २२८, १६ चरणकोहिगोधुम ४१, क्षहमध्य महाहव्य १४२, २२ चतुर्णामपि वर्णानां २७०, क्षेत्र वेश्मग्रामवन ३१६, २ चतुर्भिः सेरिकाभिश्च १३६, क्षेत्रारामविवौ तेछु __७ चतुर्वर्णस्य या मूतिः क्षेत्रिकस्यात्य ये दण्डः १८ चतुष्पद कृतो दोषः २२३, क्षेत्रोपकरणं सेतुं
११ चत्वारिंशा वरः पूर्वः २२,
चत्वारिंशत् पणो दण्डः १७६, पण द्रव्यं हरेयस्तु २६८, १५ चम्मचार्मिकभाण्डेघु २६५, १४ गर्दभाजाविकाणाञ्च २२८, १८ चेछाभोजनवाग्रोधे २५७, ४ गवत्तं स्वामिना देय
चौरापहृतं धनमवाप्य गुप्तायां संग्रहे दण्डः १२ चौरैहृतं प्रयत्नेन
१६४, ८ गुरुपूजा घणा शौचं ६७, १५ वर्दिमूत्रपुरिघाद्यैः २५३, २ गुरुभिर्येन शास्यन्ते ११, १५ छिन्ननस्ये भिन्नयुगे २२४, १२
M
का खाता
३१.
s
. n n n
For Private And Personal Use Only