________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूचौपत्रम् ।
उत्तमा सेवमानस्तु ११, १३ कर्णनासाकरच्छेदे २५६, ११ उदणे हस्तपादेषु २५०, ५, कौठघ्रागा पादादि २५६, १५ उदरणात्त हस्तस्य २५१, १५ कर्षः पलपादः स्यात् २५, २ उद्दियाः केचिदृषिभिः २५८, ३ कलहापहृतं देयं २२०, ५ उद्यतासिं कराग्निञ्च २३४, कल्पितो यस्य यो दण्डः ३०, १६ उद्यतासिः प्रियाधौँ २३४, १८ काकिन्यादिस्तु यो दण्डः ५३, १८ उद्यतेऽश्मशिलाकाछैः २५०, ३ काकिन्यादिस्वर्थदण्डः ५४, ६ उपधाभिस्तु यः कश्चित् ११४, ५ कार्यः क्षतानुरूपस्तु २५५, १५ उपस्थमुदरं जिह्वा २१, ७ कार्य्यस्य निर्णय सम्यक् ३३८, १७ उभयोः प्रतिभू ह्यः १३, ८ कार्यातिपातिव्यसनि ३३४, १३ उल्कादि-दायकाश्चैव ३१५, १८ कार्षापां भवेद्दण्डो ५४, २१
कार्षापणाद्या ये प्रोक्ताः ५४, ऋत्विक्-पुरोहितामात्य ५७, ११
कार्षापणो दक्षिणस्यां २८, ११ कार्षापणः कार्षिकः स्यात् २६, १८
कार्यापणस्तु विज्ञेयं २६, १४ एक प्रतां बहूनाञ्च २४६, १२ कार्यापण स्त्रिका ज्ञेया २८, १ एक बहुनां निघ्नतां २४६, काष्ठभाण्डटणादीनाम् १४६, २० एकजातिदिजातिन्तु
काषायेण तु भूमिठो २७०, १६ एकपात्रेऽथ पंक्त्यां वा २१५, १५ किच्चालसमनसो ये २, ६ एकशय्यासनं क्रौड़ा १५६, ७ किञ्चिदेव तु दाप्यः स्यात् १५८, २२ एकस्य बहवो यत्र ७४, २१ कितवान् कुशौलवान् एकाहयहाद्यपेक्षं
१०६, १५ एतैः समापराधाना २५६, २०
१५५, १५ एघ वादिकृतः प्रोक्तः २५८, १७
कुडवाद्या वेदगुणाः १३५, १२ एष दण्डः समाख्यातः २०६, १५
कुलानि जातीः श्रेणीश्च २६३, २२ एषां मूर्द्धा नृपोऽङ्गानां १२, १३
कुलादिभ्योऽधिकाः सभ्याः १६, १
कुलौनार्यविशिषु ६४, १३ कन्याया दूधनञ्चैव १८१, ८ कूटशासनकत्तश्च ३१७, १३ कन्यायामसकामायां १८१, १६ कन्यां भजन्तौमुत्कृठं १४, २० कूटस्वर्णव्यवहारौ । कन्यैव कन्यां या कुर्यात् १८६, १५ करयाददन्तभों २५७, २ कूटसाक्ष्यन्तु कुर्वाणान् ३४४, १७
२६६,
For Private And Personal Use Only