Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 404
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकवतानां विधिनिषेधात्मकप्रमाणनामादि पादानामकारादिक्रमेण स्वचौपत्रम् । *F ก " ८४. अधर्मदण्डनं लोके ५, २० अधर्माज्ञां यदा राजा १६, ८ अकूटे कूटकं व्रते ... १७, १३ अनशनेन कर्षितः २४२, अगम्यागामिनः शास्तिः १८६, अनाक्षारितपूर्बो यः २४०, १४ अगुणान् कोर्तयेत्क्रोधात् अनिच्छन्तमभूमिज्ञं १०५, ६ अनिच्छन्त्या यत् क्रियते १५५, २ अगुप्ले क्षत्रिया-वैश्ये अग्निदान भक्तदांश्चैव अनि ते तु यद्यर्थे ३३७, १६ अग्निदो गरदश्चैव अनिईशाहां गां मूतौं २८१, १२ अङ्गानां पौडनायाञ्च अनिर्दियाश्च ये केचित् ३४०, २२०, १४ ५ अङ्गलिग्रन्थिभेदस्य अनिर्दिछन्तु यो राज्ञा ११०, १२ अचौराहापितं द्रव्यं अनिघेद्धा क्षमो यः स्यात् ७५, १५ अजडश्चेदपोगण्डः २६२, अनुबन्धं परिज्ञाय ६५, २ अनाव्यपहार्यककरः अन्नृतन्तु वदन् दण्डयः २८७, २ कार्यः १३२, ६ अन्यायवादिनः सभ्याः १०५, १४ अज्ञातौषधिमन्त्रस्तु १०४, २५ । अतथ्यं श्रावितं राजा २१५, ५ अन्यायोपात्तवित्तत्वात् ५६, ५ अतोऽन्येन प्रकारेण १५७, २० अन्यैस्तु साक्षिभिः साई ३४१, १६ अथ चेत् प्रतिभूनास्ति १३, १४ | अन्त्याभिगमने त्वङ्गं १७६, ११ अथास्य वेदमुपटगातः ३२०, १० अपाङ्गप्रेक्षणां हास्यं १५५, २१ अथास्यानुमतादासात् ३२८, २१ अपि चेदसि पापेभ्यः २४४, ११ पदण्ड्यान् दण्ड्यन् राजा ६, २ व्यपुत्राशयनं भर्तः ३१६, १८ अदत्तन्त भयक्रोध ३३०, १३ अप्रगल्भ-जडोन्मत्त ३३६, १४ अदम्या हस्तिनोऽश्वाश्च २८१, ६ अप्राणिभिर्यत् क्रियते १०७, ७ अदम्या काणकुण्ठाश्च २१, २१ अप्रियस्य च यो वक्ता २१४, ११ अटूषितानां द्रव्याणाम् ३१०, ११ अवनिष्ठौवतो दर्यात् २५३, ८ अधमोत्तममध्यानां २८०, १२ अविक्रयाणि विक्रौणन् ३११, २ अधम्मतः प्ररत्तन्तु १६, १६ अबौनविक्रयो यस्तु २६१, १४ 47 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426