________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकवतानां विधिनिषेधात्मकप्रमाणनामादि
पादानामकारादिक्रमेण स्वचौपत्रम् ।
*F ก "
८४.
अधर्मदण्डनं लोके ५, २०
अधर्माज्ञां यदा राजा १६, ८ अकूटे कूटकं व्रते ... १७, १३
अनशनेन कर्षितः २४२, अगम्यागामिनः शास्तिः १८६,
अनाक्षारितपूर्बो यः २४०, १४ अगुणान् कोर्तयेत्क्रोधात्
अनिच्छन्तमभूमिज्ञं १०५, ६
अनिच्छन्त्या यत् क्रियते १५५, २ अगुप्ले क्षत्रिया-वैश्ये अग्निदान भक्तदांश्चैव
अनि ते तु यद्यर्थे ३३७, १६ अग्निदो गरदश्चैव
अनिईशाहां गां मूतौं २८१, १२ अङ्गानां पौडनायाञ्च
अनिर्दियाश्च ये केचित् ३४०, २२०, १४
५ अङ्गलिग्रन्थिभेदस्य
अनिर्दिछन्तु यो राज्ञा ११०, १२ अचौराहापितं द्रव्यं
अनिघेद्धा क्षमो यः स्यात् ७५, १५ अजडश्चेदपोगण्डः २६२,
अनुबन्धं परिज्ञाय ६५, २ अनाव्यपहार्यककरः
अन्नृतन्तु वदन् दण्डयः २८७, २ कार्यः
१३२, ६ अन्यायवादिनः सभ्याः १०५, १४ अज्ञातौषधिमन्त्रस्तु १०४, २५ । अतथ्यं श्रावितं राजा २१५, ५
अन्यायोपात्तवित्तत्वात् ५६, ५ अतोऽन्येन प्रकारेण १५७, २० अन्यैस्तु साक्षिभिः साई ३४१, १६ अथ चेत् प्रतिभूनास्ति १३, १४
| अन्त्याभिगमने त्वङ्गं १७६, ११ अथास्य वेदमुपटगातः ३२०, १०
अपाङ्गप्रेक्षणां हास्यं १५५, २१ अथास्यानुमतादासात् ३२८, २१
अपि चेदसि पापेभ्यः २४४, ११ पदण्ड्यान् दण्ड्यन् राजा ६, २ व्यपुत्राशयनं भर्तः ३१६, १८ अदत्तन्त भयक्रोध ३३०, १३ अप्रगल्भ-जडोन्मत्त ३३६, १४ अदम्या हस्तिनोऽश्वाश्च २८१, ६ अप्राणिभिर्यत् क्रियते १०७, ७ अदम्या काणकुण्ठाश्च २१, २१ अप्रियस्य च यो वक्ता २१४, ११ अटूषितानां द्रव्याणाम् ३१०, ११ अवनिष्ठौवतो दर्यात् २५३, ८ अधमोत्तममध्यानां २८०, १२ अविक्रयाणि विक्रौणन् ३११, २ अधम्मतः प्ररत्तन्तु १६, १६ अबौनविक्रयो यस्तु २६१, १४
47
For Private And Personal Use Only