________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
२११,
एः पं बब्राह्मणाः संग्रहण १६०, ४ अस्पश्यघर्त्तदासानां ५८, अब्राह्मणो ब्राह्मणस्य १५०, २२ अंशांशं तस्कराद् यस्तु ४, १४ अब्रवन् हि नरः साक्ष्यं ३४८, १२
आ अभिगन्ताऽसि भगिनौं
ब्याकष्टस्य समाक्रोशन् २१५, अभिघाते तथा भेदे २६८, ११ आगमं निर्गमं स्थानं ६८, १७ अभिचारच कुर्ला २३४, १५ । आचार्यश्च प्रवक्तारं १०, १२ अभिचारेषु सर्वे घु ३०६, १८ आचार्य्यस्य पितुर्मातुः ५८, १४ अभिष्वज्य तु यः कन्गं
आचायाः पितरः पुत्राः २४३, अयःसन्दानगुप्ताश्च ६६,
१७ आततायिनि चोत्करे २४१, २ अयुक्तं साहसं कृत्वा ७८, २१ आत्मानं घातयेद् यस्तु ३१६, ५ अयोनौ गच्छतो योषां १८२, ४ आधिः साहसमाक्रम्य २६३, १७ अाक्रोशातिकमकृत् २५५,
आपत्स ब्राह्मणस्यैषु ४७,
| आपत्कृते यथावद्धः २६७, अर्थवन्तो यतः सन्तः
आमन्त्रितो दिजो यस्तु ३०७, अर्थशास्त्रात्त बलवत् २३६,
आमुक्तकेशाचौरेभ्यः यर्थिनामुपसन्नानां
व्यायुधौ चोत्तमस्तेषां ८५, अर्थेऽपव्ययमानन्तु ३५१,
आरम्भकृत् सहायश्च ७५, १४ अोऽधमेषु द्विगुणः २००, आर्यस्त्राभिगमने १७२, २२ अर्वाक व्यब्दाद्धरेत्
आसे धकाल यासिद्धः ३३३, खामो
२७३, १३ साइतस्त्ववमन्येत ३३५, अलङ्कतां हरन् कन्या १८५,
आह्वायकादेशकरा अल्पमूल्यन्तु संस्कृत्य अवरद्धासु दासौस १८, १५
इतरे कृतवन्तस्तु अविज्ञात-हतस्याशु ७०, ३
इयं विशुद्धिरुदिता अवेदयानो न यस्य २७२, २१ अशिराः पुरुषः कार्यः ४७, ६
इयकोपलकाछैस्तु २५५, १७ अश्वहर्ता हस्तपादौ अभिर्भवति व्यक्तैः २४, ४ ईशो दण्डस्य वरुण ४८, २१ अशापाद्यन्तु शूद्रस्य ३७, असन्दितानां सन्दाता १२६, ४ उक्तेऽर्थे साक्षिणो यस्तु ३४२, ५ असम्भोज्या संयाज्याः ४५, ११ उत्क्षेपक-अस्थिभेदौ १३३, ४ असू- नाम ते लोका २४१, १६ उत्क्षेपकश्च सन्धिज्ञः १२१, १६
ะ * : : 2 * * * 9 " m * * * *
३७
४,
عم م م س
४८,
२३६,
ه ه ه ه ه
For Private And Personal Use Only