Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 411
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ दण्डविवेकः। बहुभिर्भुक्तपूर्जा या १८८, २ भिक्षका वन्दिनश्चैव १५६, २२ बाजिवारणवालानाम् १३०, १० भिन्ने पो तु पञ्चाशत् १०३, २१ बाधाऽयकर्षसाम्यानां ३८, ११ | भिमिथ्या चरन् दाप्यः १०४, १६ बालबद्धातुरस्त्रीणां ५८, १८ शं न ताडये देनं २३१, १५ बाहुनौवा-नेत्रसक्थिः २११, ८ भेदने चैव यन्त्राणां २२४, १४ बाहुभ्यामुत्तरं पण शतं भेषजस्नेहलवण १००, १८ दण्ड्यः २७६, २३ म व्याघ्रादिभिहतो वापि २८१, १ मध्य हौन द्रव्यहारों १४७, १२ व्यापादने तु तत्कारौ ६१, २३ मध्यस्था वञ्चयन्त्येक बिहांस्तु ब्राह्मणो दृष्ट्वा २८८ ५ मनुष्यमारणे क्षिप्रं २२६, १४ बिप्रपौडाकरं छेद्यम् २५०, १६ मनुष्य हारिणो राज्ञा १२५, १६ बिप्रे शताई दण्डस्तु २०५, ३ मनुष्याणां पशुनाञ्च २५८, २ बिघाग्निदां स्त्रियं चैव ३१४, १६ मनुष्यमारणं स्तेयं बिधे तोये हुताशे च ३५०, ५ २८३, ३ बिहिताकरणान्नित्यं २६०, १५ मन्त्राद्यैर्गहिर्यत्र २०१, १० ब्रह्महत्यासुरापाने ३३६, १८ मन्त्रौषधिबलात् किञ्चित् ११५, २ ब्रह्महा च सुरापश्च ____४ ममायमिति यो ब्रूयात् २८६, ब्राह्मणस्यापरिहारः ४३, २ मम्मघातिनमेतेषां ७४, २३ ब्राह्मणस्यापराधेषु ४७, १२ मर्यादाभेदकश्चैव २६१, ८ ब्राह्मणक्षत्रियाभ्यान्तु २०१, ८ ! महापातकयुक्तोऽपि ४६, १५ ब्राह्मणक्षत्रियविशां २३७, २ महापशुन् स्तेनयतः ब्राह्मणस्य चतुःषष्टिः ३७, ४ महापशूनां हरणात् ब्राह्मणान् वाधमानस्तु ६२, १८ मातरं पितरं जायां माता-माटवसा-श्वश्र- १७८, माटवसा माटसखी १८०, ८१, १५ मानवाः सद्य एवाज ६६, १५ भक्तावकाशदातार: मानेन तुलया वापि , भगिनी माटसम्बन्ध- १६८, ११ माघकाणि चतु परि १३४, १३ भर्तारं लवयेद् या तु १७४, २२ माघः पादो दिपादो वा २६, भस्मपङ्करजःस्पर्श २५२, ४ माघावरा? यः प्रोक्तः ५४, १ भस्मादौनां प्रक्षेपणं २५१, ८ माघानौ तु महिषौ २६, भा- पुत्रश्च दासश्च २३१, १ . माषो विंशतिभागस्तु २७, १७ به سر سر ه ه ه ه ه م م و م ه भक्तावकाशामादक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426