Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्णयोत्तर कृत्यम् ।
पराजयावगमित-मिथ्यापहवादिनिमित्तं तत्समादिदण्डं पणौकृतञ्चार्थं विवादपदमित्युचितश्चेति त्रयं दाप्यः । धनिकस्तु ऋणवज हयमित्यर्थः ।
अत एव भवदेवेन पुनन्यायं विना सामान्यमाश्रित्योक्तम् । व्यवहारश्चार्थिप्रत्यर्थिदाात् कदाचित् सपणोऽपि भवति यथा यदि मे भङ्गो भवति सहस्रं तदा मे देयमिति।
अत एव तद्यदि कृतपणवन्धो हौयते तदा राज्ञा स्वयं कृतं पणं दाप्यः। स्वयञ्च दण्ड्यः । तदाहेत्युपक्रम्य सामान्यविषयं नारदवचनमवतारितम् ।।
विवादे सोत्तरपदे इयोर्यस्तच होयते। सपणं स्वकृतं दाप्यो विनेयश्चापराजितः ॥ इति। [अत्र सपणञ्चेति विशेषोपादानात् यचैक एव पणं करोति यत्र वैकः शतमन्यः पञ्चाशतं प्रतिजानौते तत्र येन यत् पणोकतं] स एव तावदेव दाप्यो नत्वपरो नाप्यधिकमिति मिताक्षराकारः। इह केचित्,
तौरितच्चानुशिष्टञ्च यो मन्येत विधर्मतः। द्विगुणं दण्डमास्थाय तयैतत् कार्यमुद्धरेत् ॥ इति नारदवचनदर्शनात् यत्र वादिना दिगुणो दण्डः प्रतिज्ञायते तत्रैव तद्दानं स एव च पणः, एवञ्च सपणश्वेत्यादिकमपि पुनायविषयमेव तौरितमित्यादिनैकमूलत्वादिति। तन्न,
१ क पुस्तके [ ] चिहितांशः पतितः ।
45
For Private And Personal Use Only

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426