Book Title: Cheiavandana Mahabhasam
Author(s): Sanyambodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 265
________________ वैमानिकादिसिद्धिरिन्द्रत्वादीनां प्रार्थना या तु । परलोकनिदानमिदं परिहर्तव्यं प्रयत्नेन ।। ८५८ ।। વૈમાનિક દેવપણાની પ્રાપ્તિ કે ઈન્દ્રપણાની પ્રાપ્તિની પ્રાર્થના તે પરલોક नियाjछ. तेनो प्रयत्नपूर्व परिहार ४२वो .. (८५८) (अममोगनिया) जो पुण सुकयसुधम्मो, पच्छा मग्गइ भवे भवे भोत्तुं । सद्दाइकामभोगे, भोगनियाणं इमं भणियं ।। ८५९ ।। यः पुनः सुकृतसुधर्मः पश्चाद् मार्गयति भवे भवे भोक्तुम् । शब्दादिकामभोगान् भोगनिदानमिदं भणितम् ।। ८५९ ।। વળી જેણે આ ભવમાં સમ્યગુ ધર્મને સુંદર કર્યા પછી ભવોભવ શબ્દાદિ વિષયોના ભોગને ભોગવવાને ઇચ્છે છે તે ભોગનિયાણું કહેવાય છે. (૮૫૯) | तह जं कोवाइसया, वह-बंधण-मारणाइपणिहाणं । दीवायणपमुहाणं, तं पि नियाणं महापावं ।। ८६० ।। तथा यत् कोपातिशयाद् वध-बन्धन-मारणादिप्रणिधानम् । द्वैपायनप्रमुखाणां तदपि निदानं महापापम् ।। ८६० ।। તથા જે અત્યંત ક્રોધથીદ્વૈપાયન વગેરેએ કરેલું કતલ કરવી, બાંધી રાખવું, पीथी भारऍवणे३नी ते ५ मति पापिष्ठ नियाj छ. (८५०) एएसि नियाणाणं, लक्खणमेगं पि नत्थि पणिहाणे । ता कह भणसि नियाणं ?, तहाहिभावेहि तस्सत्यं ।। ८६१ ।। एतेषां निदानानां लक्षणमेकमपि नास्ति प्रणिधाने । ततः कथं भणसि निदानं तथाऽधिभावय तस्यार्थम् (तथाहि भावय तच्छास्त्रम् ) ।। ८६१ ।। આ નિયાણાઓમાંનું એક પણ લક્ષણ આ પ્રાર્થનામાં નથી તો પછી તેને निया छ ? वणी तुंभे प्रार्थनाना अर्थने २२ वियार. (८५१)। (६:५क्षय-भक्षय) ૨૫૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280