Book Title: Cheiavandana Mahabhasam
Author(s): Sanyambodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 266
________________ सारीर - माणसाणं, दुक्खाण खओ त्ति होइ दुक्खखओ । नाणावरणाई, कम्माण खओ उ कम्मखओ ।। ८६२ ।। शारीर-मानसानां दुःखानां क्षय इति भवति दुःखक्षयः । ज्ञानावरणादीनां कर्मणां क्षयस्तु कर्मक्षयः ।। ८६२ ।। શારીરિક અને માનસિક દુઃખોનો નાશ થાય તે દુ:ખક્ષય અને જ્ઞાનાવરણીયાદિ કર્મોનો નાશ તે કર્મક્ષય થયો. (૮૬૨) (समाधिमरस) भन्नइ समाहिमरणं, रागद्दोसेहिँ विप्पमुक्काणं । देहस्स परिच्चाओ, भवंतकारी चरित्तीणं ।। ८६३ ।। भण्यते समाधिमरणं राग-द्वेषैर्विप्रमुक्तानाम् । बेह्रस्य परित्यागो भवान्तकारी चरित्रिणाम् ।। ८६३ । રાગ અને દ્વેષથી સંપૂર્ણ મૂકાયેલા - વીતરાગી એવા ચારિત્રધરોનો સંસારનો અન્ત કરનારો દેહનો સંપૂર્ણ ત્યાગ તેને સમાધિમરણ કહેવાય છે. (८५3) सम्मचरणाइ बोही, तीसे लाभो भवे भवे पत्ती । कम्मक्खयहेउत्ता, सिद्धफलो नियमओ एसो ।। ८६४ ।। सम्यक्चरणादि बोधिः तस्या लाभो भवे भवे प्राप्तिः । कर्मक्षयहेतुत्वात् सिद्धफलो नियमत एषः ।। ८६४ ।। સમ્યક્ત્વ-ચારિત્ર વિ. બોધિ કહેવાય, તેનો લાભ એટલે ભવોભવ પ્રાપ્તિ થાઓ. આમ આ કર્મક્ષયનું કારણ હોવાથી અવશ્ય મોક્ષફલક છે. (૮૬૪) (મોક્ષના કારણોની જ પ્રાર્થના) संपजउ महं एयं, तुह नाह पणामकरणओ सुगमं । मोक्खंगमेव सकलं, पत्थियमेयम्मि पणिहाणे ।। ८६५ ।। संपद्यतां ममैतत् तव नाथ ! प्रणामकरणतः सुगमम् । मोक्षाङ्गमेव सकलं प्रार्थितमेतस्मिन् प्रणिधाने ।। ८६५ ।। Jain Education International ૨૫૮ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280