Book Title: Chaulukya Chandrika
Author(s): Vidyanandswami Shreevastavya
Publisher: Vidyanandswami Shreevastavya

View full book text
Previous | Next

Page 253
________________ १३३ [ लाट वासुदेवपुर खण्ड प्रतिवासिभ्यः सदा सर्वदा एभ्यो ब्राह्मणेभ्यो सर्वाय व्यवछेदरहित देयं । न केनापि वाधा कर्तव्या! न चेत् अस्मद्वंशजै रन्यवंशजै रागामी भूपालैः पालनीयं धर्मदायोऽयं । स्वदतां पर दत्ता वा वसुंधरा योव्यवच्छोरी स महापातकी भवति । योऽनुपालयति पुगपभाक् भवति । उक्तं च। षष्टि वर्ष सहस्राणी स्वर्गे तिष्ठति भूमिदः हर्ता चैवानु मन्ता च तान्येव नरके व्रजेत् बहुभिर्वसुधा भुक्ता राजभि स्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य नदा फलम् । बाणे त्रये पक्षे चैव भानो संख्या समन्विते । मार्गशीर्ष सिते षष्टयां शकारी नृप वत्सर । अनन्दपुर बास्तव्य भूदेव द्विज सूनुना। कृतंच्चैवात्म रामेण शासनं नृप चोदितः । त्रिवेदी सोमदत्तश्च पुरोहितः द्विजाग्रणी। रुद्रसिंहोंऽपि सामन्त शासनस्य दूत का ।। भूधरेणेव चोत्कीर्ण शासनं पढके द्वये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296