Book Title: Chaulukya Chandrika
Author(s): Vidyanandswami Shreevastavya
Publisher: Vidyanandswami Shreevastavya

View full book text
Previous | Next

Page 272
________________ गौतुम्याचन्द्रिका स्गज रासो राजधान्यां यथा स्वर्गे शचीपतिः पूज्य-सरिजनोव -मोदतः स्वजनं आया ।२६ सहसा. संप्लवे-जाते निहतो बसन्ताहवे । अराति बुंदिता-सर्वा तिमिरा छन्नमोदिनी २७ रामाभिषेक बार्तायाः सातिकाः होम्मताः । - 'बसवास हुस्वातस्तुः जाता मुमूर्षतां यथा २८ चौलुक्य चन्द्र समाहे मासन्तिका -सर्वे तथा - विगतः संकुले रामो वासुदेवे समागतः २९ तदा सान्तमाम पुत्रान् परिजनां साया . कार्ममयं कृष्णाय महादेवाय मधुपुरं ३० कीर्तिरानाम ‘पाल क्रमेण विक्षया वत्वा स्वराज्यं पौत्राय रामो विष्णु गृहं गतः ३१ वीरोऽपि राज्यं संमप्य प्रवृत्तः प्रजासंजने .... तमनु रंजमामास प्रशस्ति मालाःगुण्ठिता ३२ शंकरानंद शिष्या कृष्णानदेन धीमता : - चतुश्चत्वारिंश चैव चतुश शतो परि ३३ श्रावणे व सितेसवेडादसा रवि निर्गते . ... विक्रमादित्य कालस्या ततिषु तिथि वासरे ३४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296