________________
१३३
[ लाट वासुदेवपुर खण्ड प्रतिवासिभ्यः सदा सर्वदा एभ्यो ब्राह्मणेभ्यो सर्वाय व्यवछेदरहित देयं । न केनापि वाधा कर्तव्या! न चेत् अस्मद्वंशजै रन्यवंशजै रागामी भूपालैः पालनीयं धर्मदायोऽयं । स्वदतां पर दत्ता वा वसुंधरा योव्यवच्छोरी स महापातकी भवति । योऽनुपालयति पुगपभाक् भवति । उक्तं च।
षष्टि वर्ष सहस्राणी स्वर्गे तिष्ठति भूमिदः हर्ता चैवानु मन्ता च तान्येव नरके व्रजेत् बहुभिर्वसुधा भुक्ता राजभि स्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य नदा फलम् । बाणे त्रये पक्षे चैव भानो संख्या समन्विते । मार्गशीर्ष सिते षष्टयां शकारी नृप वत्सर । अनन्दपुर बास्तव्य भूदेव द्विज सूनुना। कृतंच्चैवात्म रामेण शासनं नृप चोदितः । त्रिवेदी सोमदत्तश्च पुरोहितः द्विजाग्रणी। रुद्रसिंहोंऽपि सामन्त शासनस्य दूत का ।। भूधरेणेव चोत्कीर्ण शासनं पढके द्वये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com