________________
चौलुक्य चन्द्रिका ]
१३२ मंगलपुर वासन्तपुरपति चौलुक्यराज
श्री बीरसिंहदेव का शासन पत्र। ॐ स्वस्ति । नमो भगवते आदि दे वाय वाराह विग्रह रूपिण श्रीमतां सोम प्रसूतानां जगद्विश्रुतानां मानव्य सगोत्राणां हारिति। पुत्राणां चौलुक्यानां सप्त मातृका परिवर्धितानां कार्तिकेय परिरक्षितान चौलुक्याना मान्वये स्व-जबलोपार्जित सम्राट पदानां महाराजाधिराज परमेश्वर परम भट्टारक सत्याद्रिनाथ केसरी विक्रम श्री विजयसिंह देव स्तपादानुध्रात् तत्पुत्रो महाराजाधिराज परमेश्वर परम भट्टारक श्री धवल देव स्तत्पादानुध्यात् तत्पुत्रो महा सामन्त महाराजा श्री वासन्तदेव स्तत्पादानुध्यात् तत्पुत्रो सामन्तराज श्री र मदेव सत्पादा नुध्यात् तत्भात पुत्रो महाराजाधिराज परमेश्वर परम भहारक श्री बीरसिंहदेव पाटन पट सन्दाम वद्धा स्ववंशराज्य लक्ष्मी निर्मुच्य स्वाङ्गाके संस्थाप्य वासन्तेषधेराजः ।
तज्जन्य हर्षातिरेकोपलक्ष्ये भगवान भूत भावन भवानिपति कर्दमेश्वर सेवार तेभ्यो ब्राह्मणेभ्यो गौतमस गोत्रेभ्यो पंच प्रवरेभ्यो भाश्वलायन शाखाध्यायिभ्यो हरदत्त सोमदत्त हरिदत्त रुद्रदत्त विष्णुदत्तेभ्यो बालखिल्य पुराख्याग्रामः वृक्षाराम तृण गोचर हिरण्य भोगभाग सर्वाय सहितः कुशजल सुवर्ण पूर्वकं कर्दमेश्वर हदे स्नात्वा जद्गुरुं भवानि पतिं समभ्यर्च्य मातापित्रोरात्मनश्च पुण्य यशोऽभि वृद्धिकांक्षयास्माभिः प्रदत्त स्सुविदित मस्तु वः
एषा ग्रामस्य सीमानः । पूर्वतोऽमिवका ग्रामः । दक्षिणतः पूर्णा नवी पश्चिमतः खट्वाङ्गेय ग्रामः । उत्तरतः करंजवली प्रामः । अस्य ग्रामस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com