Book Title: Chandrayash Sanskrit Prashnottarmala
Author(s): Ramyarenu
Publisher: Nesada S M Jain Sangh

Previous | Next

Page 172
________________ (१) महान् असिः यस्य सः-महासिः (नृपः)। भोटी तलवारो २०... (२) पठन्तो मुनयः ययोस्तौ - पठन्मुनी (उपाश्रयौ)। मतi भुनिमो छ भने सेवा 3५॥श्रय... (3) परमा कीर्त्तिः येषां ते - परमकीर्तयः (नराः)। श्रेष्ठ यशवण भासो. (१) शीतमम्बु यस्मिन् सः - शीताम्बुः (कासारः)। 1 पीवj तणाव. (२) प्रभूता इषवः ययोस्तौ - प्रभूतेषू (नृपौ)। ५९॥ पावले २0%1. (3) क्षरत् मधु येभ्यस्ते - क्षरन्मधवः (मधुपुटाः)। - मरतां भव भयपूडामो. (१) नश्यन्ती शक्तिः यस्य तद् - नश्यच्छक्ति (शरीरम्)। - नाश थती शातिauj शरीर... (२) प्राप्ताः औषधयः याभ्यां ते - प्राप्तौषधिनी (वने)। मण्यां छे भौषधो माथी सेवा में वन... (3) वर्धमाना ऋद्धिः येषां तानि - वर्धमानीनि (मित्राणि)। - १५ती संपत्तिवा मित्रो... (१) अटन्तः शत्रवः यस्मिन् तद्-अटच्छत्रु (नगरम्) । ३२त हुश्मनोवाणु न२. . (२). दहन्तः तरवः ययोस्ते-दृहत्तरुणी (उद्याने) । गत वृक्षोप में पीया. (3) नश्यन्त्यः धेनवः येषां तानि-नश्यद्धेनूनि (मित्राणि)। नती यो मित्रो.. (२) ही-ई-ऊ भन्ते खोय. मेवा होने 4.जी. Hi क पागे छ. भने . देव-मित्र-माला ठे। ३५ो थाय छे. ह.d. (१) पुष्यन्ती नारी यस्मिन् तत्-पुष्यन्नारीकम् (गृहम्)। पोष। ४२ती स्त्रीवाणु ५२... (२) धावन्त्यो देव्यः ययोस्ते - धावद्देवीके (उद्याने)। होती हेवीमोani में बगीया... . (3) नमन्ती महिषी येषु तानि - नमन्महिषीकाणि (चैत्यानि)। नमती ५२ilan ४२॥सो... (१) बह्वयः नद्यः यस्मिन् सः-बहुनदीकः (देशः)। uी नहीमोवाणो . (२) भृता वाप्यः ययोस्तौ-भृतवापीकौ (ग्रामौ) । मरेदी वाव.मो . म. . .. १६१

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206