Book Title: Chandrayash Sanskrit Prashnottarmala
Author(s): Ramyarenu
Publisher: Nesada S M Jain Sangh

Previous | Next

Page 181
________________ (3) सह रमया वर्तन्ते यानि तानि-सरमाणि, सहरमाणि (गृहाणि)। सक्ष्मी घरो. (१) सह अम्बया वर्तते या सा-साम्बा, सहाम्बा (बाला)। भात पी . (२) सह आर्याभिः वर्तेते ये ते-सार्ये, सहार्ये (पाठशाले) । सवीभो सानी બે પાઠશાળા. (3) सहमाययावर्तन्तेयाःताः-समायाः, सहमायाः(ललनाः) मायावाणी स्त्रीमो. इ रान्त उत्त२५४१॥ २९॥ : (१) सवारि:-सहवारिः (तडागः)। elसहितनुं ताप.. (२) सशान्ती-सहशान्ती (उपाश्रयौ)। शांति के उपाश्रय. (3) सावनयः-सहावनयः (नृपाः)। पृथ्वीवun २मो. ' (१) सर्द्धि-सहर्द्धि (मित्रम्)। वैमसहित मित्र. (२.) सारिणी-सहारिणी (नगरे)। शत्रुसरित ये ना. (3) सकपीनि-सहकपीनि (उद्यानानि)। Kinn Milयो . (१) समुनिः-सहमुनिः (मथुरा)। सामोवी मथु२८. (२) सासी-सहासी (बाले)। तसवारवाणी मे छो४२. (3) सर्षयः-सहर्षयः (नगर्यः)। ऋषिमोवाणी नगरीमो. उ रान्त उत्त२५४वा 613२९ : (१) साश्रुः-सहाश्रुः (जनः)। सांसुवाणो भास.. (२) सवसू-सहवसू (नरौ)। पनामा पे पु३षो. (3) समधवः-सहमधवः (मधुपुटाः)। भ५सहितनi भ५५७.... (१) सगुरु-सहगुरु (मित्रम्) । गुरुसहितनो दोस्त. (२) सशत्रुणी-सहशत्रुणी (नगरे) । दुश्मनवा मे नगरो. (3) सतरूणि-सहतरूणि (वनानि) । ४ दो. ૧૭૦

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206