Book Title: Chandrayash Sanskrit Prashnottarmala
Author(s): Ramyarenu
Publisher: Nesada S M Jain Sangh

Previous | Next

Page 199
________________ પરિશિષ્ટ-૧ (१) बाल आवान्त्वन्नगरं गच्छावो मालाया अधुनैव । (२) जनार्चस्तांस्त इहागच्छन्निदानीन्त्वमप्येतन्निरीक्ष्यैतैश्चार्चेत्यवदन्मातैनम् । (3) बालेदानीन्तत्रैवेक्षस इत्यस्मांश्छात्रो भणति । ... (४) जना नयत्यस्मन्नान्नान्याचार्योऽयोध्यायास्तत् । (५) वीर ! धार्मिका अर्चतोऽधुनर्षभङ्कमलैश्श्वेतैस्त्वाञ्च । (6) नोऽटो रथ्यायान्नैवन्तुषारेणादिष्टोऽधुनोञ्चर्षभेणोदितन्तदैव । (७) जनकावाञ्झटित्यस्माकव्वीरन्नमावोऽत्रागच्छावोऽधुना । . .. (८) हरेऽहन्तवोद्यानान्मित्रायैतान्यन्नान्यद्य । (c) नयतस्ता इदानीगृहेऽन्नान्युदराय । (१०) जनको मिलत्याचार्येणेह बहुशस्तांश्छात्रान् । (११) वनेऽश्वा धावन्त्यावान्तांस्ताडयावश्च । (१२.) नरो नाव्युपविश्याम्बुधेरतरन्नम्बु । . (१३) सोऽर्चाम्यहं वीरं पद्मश्श्वेतैरस्माँश्च दु:खाद्रक्षति । (१४) जगत्यापद्येवागच्छल्लोका धर्मस्य शरणम् . । (१५) अस्मिन्नध्ययनेऽद्योद्यमेनावाभ्यान्तान्युत्तराण्यदीयन्तेत्यार्ये कथितवत्या एव। (१६) रामारीस्तन्नगर्या राज्यस्यर्थी रत्नांन्यादिश्यामूयैतेऽसान्त्व्यन्त । . (१७) योषिद्धयुद्यान एकत्रोद्गताभ्यो लताभ्योऽसा एकैवोमर्यक्ष्यतेदानीञ्चोद्धतेत्य कथ्य एतयैव । (१८) बाला उद्यानेऽटतोऽन्नञ्चर्षभाद्याचतो. नैवैतन्निरीक्ष्यते । (१८) प्रियो जनस्स्मर्यते कृष्णेन नाङ्गना । (२०) शिवो वः शिवाय नो न भवतु । (२१) जगत्यात्मवन्मन्यतेऽखिलञ्जगच्छ्रमणः । (२२) एतस्मिन्नरण्येऽधुनैवारयो व्यहरन्नतोऽटेस्त्वन्नेत्यभणश्छात्राः । (२३) रमेऽस्मिन्नुपाश्रय आगताया आर्याया अष्टौषधीस्तेऽशीती रक्तदामान्या नेतुन्त्वाह्वयच्चाम्बा । (२४) पयस्यटद्धंसानीक्षित्वावदद्धरेऽत्रेम आसन्क एवन्तयासा आपृष्टः । (२५) मद्धनन्नेतुमादिष्टा नृपै राजनरोऽधुनैव । . - १८८

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206