Book Title: Chandrayash Sanskrit Prashnottarmala
Author(s): Ramyarenu
Publisher: Nesada S M Jain Sangh

Previous | Next

Page 185
________________ (४) साध्वी यार्थ मरावंतने वहन - आर्या आचार्यं वन्दितवती। (५) . स्त्रीमोथे. वोनी २६॥ ४२री - ललने जीवान् रक्षितवत्यौ । (६) छोरीमागे पुस्ती भाग्य - कन्याः पुस्तकानि याचितवत्यः । (७) भित्र पुस्तो माया - मित्रं पुस्तकानि प्रदत्तवत् । (८) भजो मासोने मुश या - कमले जनान् सान्त्वितवती । (८) भित्रोमे गो ५॥५- मित्राणि फलानि खादितवन्ति । गति अर्था॥ पातुनi s२५ो.... (१) मायार्थे १२ त२३ विहार यो - आचार्यः देशं विहृतवान्' । (विहृतः) (२) ले भासो वन पाठ याल्या - नरौ वनं प्रस्थितवन्तौ । (प्रस्थितौ) (3) २0%ो गुरुनां २७२॥4॥ - नृपतयो गुरुमाश्रितवन्त: । (आश्रिताः) (४) पीये नाम प्रवेश यो - जलं नगरं प्रविष्टवत् । (प्रविष्टम्) (५) ले भित्री भातानी सामे होऽया - मित्रे अम्बां धावितवती । (धाविते) (६) मित्रो घरमा गया - मित्राणि गृहं गतवन्ति । (गतानि) (७) हसी पर्वत ५२ 231 - दासी पर्वतमारूढवती । (आरूढा) (८) यो स त२६ यादी - धेनू काननं चलितवत्यौ । (चलिते) (८) हेवीमो हेवोने भेरु त२३ 4.5 15-देव्यः देवान् मेरुं नीतवत्यः । (नीताः) Aपातुनi 5२५.... (१) पूनमे पायो यंद्र श्यो-पूर्णिमायां पूर्णश्चन्द्रः प्रकाशितवान्। (प्रकाशितः) (२) ४ ले पो थाही गया - अद्य बालौ श्रान्तवन्तौ । (श्रान्तौ) (3) साधुमो पापथी सस्य। - साधवः पापाद् विरतवन्तः । (विरताः) (४) सावी यारित्रमा यी 15 - आर्या चारित्रे मत्तवती । (मत्ता) (५) मही नही पडेती ती - अत्र नद्यौ वोढवत्यौ । (वोढे) (६) वनमi वेदो घी - वने लताः वृद्धवत्यः । (वृद्धाः) (७) वृक्ष. ७५२थी. ३०॥ ५ऽयु - वृक्षात् फलं निपतितवत् (निपतितम्) (८) अयोध्यामा भित्री भुजा गया - अयोध्यायां मित्रे मूढवती। (मूढे) () ताम भजो पाट्या - कासारे कमलानि स्फुटितवन्ति। (स्फुटितानि) ૧૦૪

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206