Book Title: Chandrayash Sanskrit Prashnottarmala
Author(s): Ramyarenu
Publisher: Nesada S M Jain Sangh

Previous | Next

Page 177
________________ ( 3 ) न सन्ति कण्टकाः यासु ताः न विद्यन्ते कण्टकाः यासु ताः अविद्यमानाः कण्टकाः यासु ताः नञ् नो अन् थाय खेवा उधाहरणो.... अनौषधः (रोग : ) । ध्वा विनानो रोग (१) नास्ति औषधं यस्य सः (२) न विद्यते अन्नं ययोस्ते - अनन्नौ (निधी ) । अनाथ विनानां जे डोहार (3) अविद्यमानम् आयतनं येषां ते अनायतनाः (श्रमणाः) । स्थान વિનાનાં સાધુઓ. - (१) नास्ति आतपः यस्मिन् तद्-अनातपम् (दिनम्) । ता विनानो दिवस. (२) न विद्यन्ते अलङ्काराः ययोस्ते - अनलङ्कारे (मित्रे)। धरेएशां विनानां जे मित्रो. (3) न सन्ति आम्राः येषु तानि - अनाम्राणि ( उद्यानानि) । ञांजा विनांनां जगीया (१) अविद्यमानाः अश्वाः यस्यां सा अनश्वा ( अश्वशाला )। घोडा विनानी ( २ ) अश्वशाला. न विद्यते उद्यमः ययोस्ते - अनुद्यमे ( कन्ये) । प्रयत्न विनानी जे उन्या (3) अविद्यमानम् ऋणं यासां ताः- -अनृणा: ( ललना : ) । विनानी स्त्रीखो. આકારાન્ત ઉત્તરપદમાં આવે એવા દૃષ્ટાન્તો... अकण्टका: (रथ्याः) કાંટા વિનાની શેરીઓ ( १ ) न सन्ति मक्षिकाः यस्मिन् तद्-अमक्षिकम् (मन्दिरम् ) । भाजी विनानुं મંદિર ( 1 ) ( २ ) ( २ ) न विद्यन्ते चिन्ता : ययोस्ते - अचिन्ते (मित्रे) यिन्ता विनानां जे मित्री. (3) अविद्यमाना आर्याः येषु तानि अनार्याणि (नगराणि) । साध्वीक વિનાનાં નગરો. - नास्ति क्रिया यस्मिन् सः अक्रियः (योगः) । हया विनानो योग. न विद्यते छाया ययोस्ते - अच्छायौ (वृक्षौ ) । छाया विनानां जे आउ ૧૬૬

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206