Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
चोवीसी
[८१] गूढं संदेहजालं सुविषममभिनल्लीलया त्वं क्षणेन, छिदानो ध्वांतदाशि लगयति किमु वा वत्सरंवासरेनः?....२ ज्ञानं स्वार्थावभासि प्रमितिरभिमता तत्प्रमेयाश्चभावा, नित्यं चोत्पत्तिनाश ध्र वगुणसहस व्यक्तिसत्तास्वभावाः, नित्यानित्यं जगत्स्यात्सदसदथपराक्कर्तृकं कर्मवश्यं, धर्मःसम्यग्दयात्मा गदितुमिति भवा नेव भानात्यवश्यं....३ तत्त्वालोकाय नेत्रं भवजलधितटाऽऽवाप्तये यानपात्रं, चित्तोल्लासाय मित्रं कलुषतरु भरो च्छेदनायोग्रदात्रं, नानासत्तरत्नप्रकरगुरुनिधिःशामनं ते चिराय, त्रातर्जीयानिमित्तं सकलसुकृतिनां पुण्यपुण्योदयाय....४ पुण्यद्धर्याभासमानः कनकगिरिगुरुप्रस्थशोभासमानः, स्फूर्जत्काकंपमान द्युतिरतिशयतःकल्पवृक्षोपमानः, नित्यं निर्लोभमानःपरमसुखकलासंपदा शोभमानः, स्वामी श्रीवर्द्धमानः प्रदिशतु कुशलं सद्गुणैर्वर्द्धमानः....५ उपाध्याय श्री क्षमाकल्याणजी प्रणीत
श्री ऋषभदेव नु [१] सद्भक्त्यानतमौलिनिर्जरवरभ्राजिष्णुमौलिप्रभासंमिश्राऽरुणदीप्तिशोभचरणाम्भोजद्वयः सर्वदा।
सर्वज्ञः पुरुषोत्तमः सुचरितो धर्माथिनां प्राणिनां,
भूयाद् भूरिविभूतये मुनिपतिः श्रीनाभिसूनुजिनः....१ सद्बोधोपचिताः सदैव दधता प्रौढप्रतापश्रियो, येनाऽज्ञानतमोवितानमखिलं विक्षिप्तमन्तः क्षणम् ।
श्रीशत्रुजयपूर्वशैलशिखरं भास्वानिवोद्भासयन्,
भव्याम्भोजहितः स एष जयतु श्रीमारुदेवप्रभुः....२ यो विज्ञानमयो जगत्त्रयगुरुयं सर्वलोकाः श्रिताः, सिद्धिर्येन वृत्ता समस्तजनता यस्मै नतिं तन्वते।
यस्मान्मोहमतिर्गता मतिभृतां यस्यैव सेव्यं वचो, यस्मिन् विश्वगुणास्तमेव सुतरां वन्दे युगादीश्वरम्....३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110