Book Title: Chaityavandan Chauvisi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 92
________________ [८६] चैत्यवंदन विमलनाथ नु [१३] संसारेऽस्मिन् महति महिमाऽमेयमानन्दिरूपं, त्वां सर्वज्ञं सकलसुकृतिश्रेणिसंसेव्यमानम् । दृष्ट्वा सम्यग्विमलसदसज्ज्ञानधाम प्रधानं, संप्राप्तोऽहं प्रशमसुखदं संभृतानन्दवीचिम्....१ ये तु स्वामिन् ! कुमतिपिहितस्फारसद्बोधमूढाः, सौम्याकारां प्रतिकृतिमपि प्रेक्ष्य ते विश्वपूज्याम् । द्वेषोद्भूते: कलुषितमनोवृत्तयः स्युः प्रकामं, मन्ये तेषां गतशुभदृशां का गतिर्भाविनीति....२ श्यामासूनो ! प्रतिदिनमनुस्मृत्य विज्ञानिवाक्यं, हित्वाऽनार्य कुमतिवचनं ये भुवि प्राणभाजः । पूर्णानन्दोल्लसितहृदयास्त्वां समाराधयन्ति, श्लाघ्याचाराः प्रकृतिसुभगाः सन्ति धन्यास्त एव....३ अनंतनाथ नु [१४] यस्य भव्यात्मनो दिव्यचेतोगहे, सर्वदाऽनन्तचिन्तामणिोतते । यान्ति दूरे स्वतस्तस्य दुष्टापदो,विश्वविज्ञानवित्तं भवेदक्षयम्..१ यस्तु सर्वज्ञरूपं स्वरूपस्थितं. वीक्ष्य सद्भावतः सिंहसेनात्मजम् । अद्भुताऽऽमोदसंदोहसंपूरितो, मन्यते धन्यमात्मीयनेत्रद्वयम्....२ सोऽपवर्गानुगामिस्वभावोज्ज्वलां,व्यूढमिथ्यात्वविद्रावणे तत्पराम् । बन्धुरात्मानुभूतिप्रकाशोद्यतां, शुद्धसम्यक्त्वसंपत्तिमालम्बते...३ धर्मनाथ नु [१५] भास्वज्ज्ञानं शुद्धात्मानं धर्मेशानं सद्ध्यानं, शक्त्या युक्तं दोषोन्मुक्तं तत्त्वासक्तं सद्भक्तम् । शश्वच्छान्तं कीा कान्तं ध्वस्तध्वान्तं विश्राम, क्षिप्तावेशं सत्यादेशं श्रीधर्मेशं वन्दध्वम्....१ निःशेषार्थप्रादुष्कर्ता सिद्धर्भर्ता संधर्ता, दुर्भावानां दूरे हर्ता दीनोद्धर्ता संस्मर्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110