Book Title: Bruhad Sanskrit Hindi Shabda Kosh Part 02
Author(s): Udaychandra Jain
Publisher: New Bharatiya Book Corporation

View full book text
Previous | Next

Page 418
________________ Shri Mahavir Jain Aradhana Kendra माचिका भामिनी । शैवधर्मीः पतिः किन्तु सा तु सत्यानुयायिनी । (वीरो० १५ / ४३ ) माचिका ( स्त्री० ) [मा+अञ्च्+क+कन्+टाप्] मक्खी । माञ्चक : (पुं०) सिंहासन। (जयो० ७ / ४६ ) माञ्चकमूर्धन् (वि०) सिंहासन के ऊपर बैठने वाला, सिंहासन के सिर पर । माञ्चकस्य सिंहासनस्य मूर्धनि समुपरि राजते। (जयो०वृ० ७/४६ ) माञ्जिष्ठ (वि०) [माञ्जिष्ठया रक्तम्+अण्] मजीठ की भांति । माञ्जिष्ठ: (पुं०) मेंहदी । (जयो०वृ० १२ / ६० ) माञ्जिष्ठिक (वि०) मजीठे के रंग में रंगी हुई। माठरः (पुं० ) [ मठ्+अरन्, ततः अण् ] शोंडिक, कलवार । माड: (पुं०) तोल, माप । माढिः (स्त्री० ) [ माह् + क्तिन्] ० किसलय, कोंपल । ०सम्मान करना। ० उदासी, खिन्नता । ० निर्धनता । ० क्रोध, आवेश । माणवः (पुं०) पुत्र, सुत, लड़का । ०बच्चा, बालक । ० बौना, ढिगना, मुंडा । www.kobatirth.org माणवकः (पुं०) बालक, सुत, बच्चा, छोकरा | ० मूर्ख व्यक्ति । माणकनिधिः (स्त्री०) युद्ध सम्बंधी निधि । माणवीन (वि० ) [ माणवस्येदं खञ्] बालकों जैसा, बच्चों से सदृश । माणव्यं (नपुं० ) [ माणवानां समूहः यत्] बच्चों की टोली, बालक समूह | माणिका ( स्त्री०) [मान्+घञ्, नि णत्वम् +कन् टाप्, इत्वम् ] तोल, एक विशेष बांट । माणिक्यं (नपुं० ) [ मणि+कन् + ष्यञ् ] मणि (सम्य० २५ ) ● लालिमा, लाल। कदापि माणिक्यमिवाभिभर्म, सत्संगतं स्वं खलु यानि नर्म । ०अरुण, ०प्रवाल। माणिक्यकला ( स्त्री०) मणिमय दीपक की कला। (सुद० ७२) माणिक्यनन्दि (पुं०) प्रमाण- न्यायशास्त्रकार, न्यायशास्त्र प्रणेता (जयो० २२/८३) माणिक्य- सुकुमण्डलः (पुं०) माणिक्य से जड़े हुए कुण्डल | (सुद० ३/१९ ) ८३३ Acharya Shri Kailassagarsuri Gyanmandir मातृक माणिक्या (स्त्री० ) [ माणिक्य +टाप्] छिपकली, गृहकोकिला । माणिबन्धं (नपुं०) सेंधा नमक । माण्डपिक (वि०) कन्यापक्ष वाले। (जयो० १२/२८) सुरभिसदनादुपेत्य सद्भिर्भुवि नीताश्च जडाशया महद्भिः । आश्विनसमये वयं मरुद्भिरिव नीताश्च कृतार्थतां भवद्भिः ॥ (जयो० १२/१३९) ०बधू पक्ष के लोग कानीनजन। (जयो०वृ० १२/३३) परमोदकगोलकावलिर्बहुशोमाण्डपिकैर्धनैस्तकैः । (जयो० १२/१३३) माण्डलिक (पुं०) अल्प समृद्धि धारक राजा । मातङ्गः (पुं० ) [ मतङ्गस्य मुनेरयम्+अग्] व्हस्ति, हाथी । (जयो० २७/७७) ० चाण्डाल, नीच पुरुष । (दयो० ४९) o किरात, भील, बर्बर । मातङ्गता (वि०) चाण्डालत्व, नीचता । (जयो०१३/९४) मातङ्गनक्रः (पुं०) हस्ति सदृश मगरमच्छ । मातरिपुरुषः (पुं०) माता के सदृश पुरुष । ० कायर, डरपोक । मातरिश्वन् (पुं० ) [ मातरि अन्तरिक्ष श्वयति वर्धते श्विकनिन् डिच्च] पवन, वायु । मातलिः (पुं०) इन्द्र का सारथि । माता (स्त्री०) भगवती माता (सुद० ८३) मां, जननी । मातामहः (पुं० ) [मातृ+डामहच्] नाना। मातामही (स्त्री०) नानी । मातिः (स्त्री०) माप । ० चिंतन, विचार | ० प्रत्यय | मातुरालयः (पुं०) सौरिसदन । (वीरो० ७/१३) मातुलः (पुं० ) [ मातुभ्राता मातृ+डलुच् ] ०मामा । ० धतूरे का पौधा । मातुलपुत्रकः (पुं०) मामा का लड़का । मातुलिङ्गः (पुं०) नीबू का पेड़ । मातुलिङ्गः (नपुं०) चकोतरा । मातुलेयः (पुं०) मामा का पुत्र । मातृ (स्त्री०) [मान् पूजायां तृच् न लोपः] जननी, माता, मां। (समु० ३ / १३) ०गौ, लक्ष्मी, सरस्वती । (जयो० ५ / ९८ ) मातृक (वि०) [मातृ + ठञ् ] माता से आया हुआ । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450