SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra माचिका भामिनी । शैवधर्मीः पतिः किन्तु सा तु सत्यानुयायिनी । (वीरो० १५ / ४३ ) माचिका ( स्त्री० ) [मा+अञ्च्+क+कन्+टाप्] मक्खी । माञ्चक : (पुं०) सिंहासन। (जयो० ७ / ४६ ) माञ्चकमूर्धन् (वि०) सिंहासन के ऊपर बैठने वाला, सिंहासन के सिर पर । माञ्चकस्य सिंहासनस्य मूर्धनि समुपरि राजते। (जयो०वृ० ७/४६ ) माञ्जिष्ठ (वि०) [माञ्जिष्ठया रक्तम्+अण्] मजीठ की भांति । माञ्जिष्ठ: (पुं०) मेंहदी । (जयो०वृ० १२ / ६० ) माञ्जिष्ठिक (वि०) मजीठे के रंग में रंगी हुई। माठरः (पुं० ) [ मठ्+अरन्, ततः अण् ] शोंडिक, कलवार । माड: (पुं०) तोल, माप । माढिः (स्त्री० ) [ माह् + क्तिन्] ० किसलय, कोंपल । ०सम्मान करना। ० उदासी, खिन्नता । ० निर्धनता । ० क्रोध, आवेश । माणवः (पुं०) पुत्र, सुत, लड़का । ०बच्चा, बालक । ० बौना, ढिगना, मुंडा । www.kobatirth.org माणवकः (पुं०) बालक, सुत, बच्चा, छोकरा | ० मूर्ख व्यक्ति । माणकनिधिः (स्त्री०) युद्ध सम्बंधी निधि । माणवीन (वि० ) [ माणवस्येदं खञ्] बालकों जैसा, बच्चों से सदृश । माणव्यं (नपुं० ) [ माणवानां समूहः यत्] बच्चों की टोली, बालक समूह | माणिका ( स्त्री०) [मान्+घञ्, नि णत्वम् +कन् टाप्, इत्वम् ] तोल, एक विशेष बांट । माणिक्यं (नपुं० ) [ मणि+कन् + ष्यञ् ] मणि (सम्य० २५ ) ● लालिमा, लाल। कदापि माणिक्यमिवाभिभर्म, सत्संगतं स्वं खलु यानि नर्म । ०अरुण, ०प्रवाल। माणिक्यकला ( स्त्री०) मणिमय दीपक की कला। (सुद० ७२) माणिक्यनन्दि (पुं०) प्रमाण- न्यायशास्त्रकार, न्यायशास्त्र प्रणेता (जयो० २२/८३) माणिक्य- सुकुमण्डलः (पुं०) माणिक्य से जड़े हुए कुण्डल | (सुद० ३/१९ ) ८३३ Acharya Shri Kailassagarsuri Gyanmandir मातृक माणिक्या (स्त्री० ) [ माणिक्य +टाप्] छिपकली, गृहकोकिला । माणिबन्धं (नपुं०) सेंधा नमक । माण्डपिक (वि०) कन्यापक्ष वाले। (जयो० १२/२८) सुरभिसदनादुपेत्य सद्भिर्भुवि नीताश्च जडाशया महद्भिः । आश्विनसमये वयं मरुद्भिरिव नीताश्च कृतार्थतां भवद्भिः ॥ (जयो० १२/१३९) ०बधू पक्ष के लोग कानीनजन। (जयो०वृ० १२/३३) परमोदकगोलकावलिर्बहुशोमाण्डपिकैर्धनैस्तकैः । (जयो० १२/१३३) माण्डलिक (पुं०) अल्प समृद्धि धारक राजा । मातङ्गः (पुं० ) [ मतङ्गस्य मुनेरयम्+अग्] व्हस्ति, हाथी । (जयो० २७/७७) ० चाण्डाल, नीच पुरुष । (दयो० ४९) o किरात, भील, बर्बर । मातङ्गता (वि०) चाण्डालत्व, नीचता । (जयो०१३/९४) मातङ्गनक्रः (पुं०) हस्ति सदृश मगरमच्छ । मातरिपुरुषः (पुं०) माता के सदृश पुरुष । ० कायर, डरपोक । मातरिश्वन् (पुं० ) [ मातरि अन्तरिक्ष श्वयति वर्धते श्विकनिन् डिच्च] पवन, वायु । मातलिः (पुं०) इन्द्र का सारथि । माता (स्त्री०) भगवती माता (सुद० ८३) मां, जननी । मातामहः (पुं० ) [मातृ+डामहच्] नाना। मातामही (स्त्री०) नानी । मातिः (स्त्री०) माप । ० चिंतन, विचार | ० प्रत्यय | मातुरालयः (पुं०) सौरिसदन । (वीरो० ७/१३) मातुलः (पुं० ) [ मातुभ्राता मातृ+डलुच् ] ०मामा । ० धतूरे का पौधा । मातुलपुत्रकः (पुं०) मामा का लड़का । मातुलिङ्गः (पुं०) नीबू का पेड़ । मातुलिङ्गः (नपुं०) चकोतरा । मातुलेयः (पुं०) मामा का पुत्र । मातृ (स्त्री०) [मान् पूजायां तृच् न लोपः] जननी, माता, मां। (समु० ३ / १३) ०गौ, लक्ष्मी, सरस्वती । (जयो० ५ / ९८ ) मातृक (वि०) [मातृ + ठञ् ] माता से आया हुआ । For Private and Personal Use Only
SR No.020130
Book TitleBruhad Sanskrit Hindi Shabda Kosh Part 02
Original Sutra AuthorN/A
AuthorUdaychandra Jain
PublisherNew Bharatiya Book Corporation
Publication Year2006
Total Pages450
LanguageSanskrit, Hindi
ClassificationDictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy