________________
Shri Mahavir Jain Aradhana Kendra
माचिका
भामिनी । शैवधर्मीः पतिः किन्तु सा तु सत्यानुयायिनी । (वीरो० १५ / ४३ )
माचिका ( स्त्री० ) [मा+अञ्च्+क+कन्+टाप्] मक्खी । माञ्चक : (पुं०) सिंहासन। (जयो० ७ / ४६ ) माञ्चकमूर्धन् (वि०) सिंहासन के ऊपर बैठने वाला, सिंहासन के सिर पर । माञ्चकस्य सिंहासनस्य मूर्धनि समुपरि राजते। (जयो०वृ० ७/४६ )
माञ्जिष्ठ (वि०) [माञ्जिष्ठया रक्तम्+अण्] मजीठ की भांति । माञ्जिष्ठ: (पुं०) मेंहदी । (जयो०वृ० १२ / ६० ) माञ्जिष्ठिक (वि०) मजीठे के रंग में रंगी हुई।
माठरः (पुं० ) [ मठ्+अरन्, ततः अण् ] शोंडिक, कलवार । माड: (पुं०) तोल, माप ।
माढिः (स्त्री० ) [ माह् + क्तिन्] ० किसलय, कोंपल ।
०सम्मान करना।
० उदासी, खिन्नता ।
० निर्धनता ।
० क्रोध, आवेश ।
माणवः (पुं०) पुत्र, सुत, लड़का ।
०बच्चा, बालक ।
० बौना, ढिगना, मुंडा ।
www.kobatirth.org
माणवकः (पुं०) बालक, सुत, बच्चा, छोकरा | ० मूर्ख व्यक्ति ।
माणकनिधिः (स्त्री०) युद्ध सम्बंधी निधि । माणवीन (वि० ) [ माणवस्येदं खञ्] बालकों जैसा, बच्चों से
सदृश ।
माणव्यं (नपुं० ) [ माणवानां समूहः यत्] बच्चों की टोली, बालक समूह |
माणिका ( स्त्री०) [मान्+घञ्, नि णत्वम् +कन् टाप्, इत्वम् ] तोल, एक विशेष बांट ।
माणिक्यं (नपुं० ) [ मणि+कन् + ष्यञ् ] मणि (सम्य० २५ ) ● लालिमा, लाल। कदापि माणिक्यमिवाभिभर्म, सत्संगतं स्वं खलु यानि नर्म । ०अरुण, ०प्रवाल।
माणिक्यकला ( स्त्री०) मणिमय दीपक की कला। (सुद० ७२)
माणिक्यनन्दि (पुं०) प्रमाण- न्यायशास्त्रकार, न्यायशास्त्र प्रणेता (जयो० २२/८३)
माणिक्य- सुकुमण्डलः (पुं०) माणिक्य से जड़े हुए कुण्डल | (सुद० ३/१९ )
८३३
Acharya Shri Kailassagarsuri Gyanmandir
मातृक
माणिक्या (स्त्री० ) [ माणिक्य +टाप्] छिपकली, गृहकोकिला । माणिबन्धं (नपुं०) सेंधा नमक ।
माण्डपिक (वि०) कन्यापक्ष वाले। (जयो० १२/२८) सुरभिसदनादुपेत्य सद्भिर्भुवि नीताश्च जडाशया महद्भिः । आश्विनसमये वयं मरुद्भिरिव नीताश्च कृतार्थतां भवद्भिः ॥ (जयो० १२/१३९)
०बधू पक्ष के लोग कानीनजन। (जयो०वृ० १२/३३) परमोदकगोलकावलिर्बहुशोमाण्डपिकैर्धनैस्तकैः । (जयो०
१२/१३३)
माण्डलिक (पुं०) अल्प समृद्धि धारक राजा । मातङ्गः (पुं० ) [ मतङ्गस्य मुनेरयम्+अग्] व्हस्ति, हाथी । (जयो० २७/७७)
० चाण्डाल, नीच पुरुष । (दयो० ४९) o किरात, भील, बर्बर ।
मातङ्गता (वि०) चाण्डालत्व, नीचता । (जयो०१३/९४) मातङ्गनक्रः (पुं०) हस्ति सदृश मगरमच्छ ।
मातरिपुरुषः (पुं०) माता के सदृश पुरुष ।
० कायर, डरपोक ।
मातरिश्वन् (पुं० ) [ मातरि अन्तरिक्ष श्वयति वर्धते श्विकनिन्
डिच्च] पवन, वायु ।
मातलिः (पुं०) इन्द्र का सारथि ।
माता (स्त्री०) भगवती माता (सुद० ८३) मां, जननी । मातामहः (पुं० ) [मातृ+डामहच्] नाना।
मातामही (स्त्री०) नानी ।
मातिः (स्त्री०) माप ।
० चिंतन, विचार |
० प्रत्यय |
मातुरालयः (पुं०) सौरिसदन । (वीरो० ७/१३) मातुलः (पुं० ) [ मातुभ्राता मातृ+डलुच् ] ०मामा । ० धतूरे का पौधा ।
मातुलपुत्रकः (पुं०) मामा का लड़का । मातुलिङ्गः (पुं०) नीबू का पेड़ । मातुलिङ्गः (नपुं०) चकोतरा । मातुलेयः (पुं०) मामा का पुत्र ।
मातृ (स्त्री०) [मान् पूजायां तृच् न लोपः] जननी, माता, मां। (समु० ३ / १३)
०गौ, लक्ष्मी, सरस्वती । (जयो० ५ / ९८ ) मातृक (वि०) [मातृ + ठञ् ] माता से आया हुआ ।
For Private and Personal Use Only