Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 7
________________ प्रथमः प्रस्तावः [E खड्गखाट्कारमाकर्ण्य' द्रतं व्याघुटितः स्त्रयम् । दृष्ट्वा च तत्प्रतीकारं सिन्धुश्चित्ते व्यचिन्तयत् ||४५ || राज्यश्रियं दयाहीनः पालयिष्यत्यसौ ननु । विमृश्येत्यलके चक्रे शोणितेनास्य पुण्ड्रकम् ॥ ४६ ॥ प्रातस्तु भूप आस्थाने ह्युपविष्टः सभान्वितः । आकारितः शिवादित्यो रुद्रादित्यसुतान्वितः ॥ ४७|| नृपेणाप्रच्छि सोऽमात्य" एकान्तस्थानसंस्थितः " | मुज्जाय दीयते राज्यं मन्त्रमुद्रा सुते तब ||४८ ॥ सुमन्त्रं मन्त्रयित्वेमं दृष्ट्रा ज्योतिषिकं नरम्" । मन्त्रिणां पश्यतां राज्ञा स्थापितो मुखभूपतिः ॥४६॥ रुद्रादित्याय मुजेन मन्त्रिमुद्रा समर्पिता । सिन्धुराजेति कृत्वाऽभूत्परलोकार्थसाधकः ||५०|| अथ मुखनरेन्द्रस्य राज्ये प्रमुदिताः प्रजाः " | धर्मकर्मपरा जाता भूपे पुण्याधिके सति ||२१|| विद्यया " विनयेनापि पाण्डित्येन विवेकतः " 1 मुखभूपसमः कोऽपि विद्यते न हि भूपतिः ॥ ५२ ॥ पालयामास तद्राज्यं यौवराज्यं च सिन्धुलः । सीमापालैर्नृपैः कैश्विदाशा नैवास्य लङ्घयते || ५३ ।। नागाधिपो पर्योऽस्ति विवेकविनयैर्गुरुः " । रिपुतारागणे सूर्यो मुखपादाजसेवकः ||१४|| ईम्गुणसमाश्लिष्टः " सिन्धुलः सिन्धुना समः । सेवते मुखभूपाल" सदाऽप्येकाग्रमानसः || ४५|| [ युग्मम् ] 13 L 17 " J, P", A and i31 तस्य पाटुकारकं श्रुत्वा । and B' हृदि भूपो । 4. Pa यति नान्यथा । 5. Ps शोणितम् ( [B] शोणितैः ) 8, P2, A and B शातिमापृच्चप भूपतिः । 11. 2. PS, A and 13 सी मृतः। 3. PA A and 11 विमृदयेदं कृतं भाले तिलकं तेन मुत्रकम् 16. Pl and A शिवादित्यः समाकर्ण्य 1 7 A समन्वितः । "गामात्मकः पृष्टो ! Pa 3 A Bl, und B L A and B1 मन्त्र मे कान्तसंस्थितः । 10. B1 तो मुञ्जभूनाथ मन्त्रिगामन्तपश्यतः । 12, P3, I A and B ताजा; L "ता नराः । 13. A विद्यायां I विद्याया । 14. P2, Arund B1 त्रिवे विदुरेऽपि च। 15 P3 A and B 3 युवराजीव्य 131 युवराज्येऽथ । 162 B1 and B3 बले नागाविको यस्तु | 17 B and Ba विवेके विनये गुरुः । 10 P 2 4 32 and 133 ईदृग्गुणेन संयुक्त: । 19. PHA. R1 and 13 सिन्धुतादृशः 20 PE A B1 and 39 भूपस्य 1

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 193